한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्य भयस्य मध्ये वयं कथं शान्तिपूर्णभविष्यस्य किमपि आशां कृत्वा अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां मार्गदर्शनं कर्तुं शक्नुमः? परमाणुविनाशस्य कगारं स्थगितस्य जगतः तीव्रवास्तविकतायाः मानवीयस्य प्रगतेः स्थिरतायाः च इच्छायाः सह कथं सामञ्जस्यं कुर्मः? एषः एव प्रश्नः अस्माकं परमाणुयुगस्य प्रारम्भात् आरभ्य मानवतां पीडयति ।
परमाणुशक्तेः छाया विशाला दृश्यते, वैश्विकराजनीत्यां अनिर्वचनीयं भारं स्थापयति। शान्तिस्य भंगुरतायाः, एतेषां विनाशसाधनानाम् उपयोगेन मुक्तस्य विनाशकारीक्षमतायाः च नित्यं स्मरणं भवति। शीतयुद्धयुगात् अद्यपर्यन्तं देशाः वैश्विकसङ्घर्षस्य प्रपातस्य अनिश्चितसन्तुलनं निर्वाहयन् स्वहितं सुरक्षितुं प्रयतन्ते, निवारणस्य कूटनीतिस्य च सुकुमारसन्तुलनेन सह मल्लयुद्धं कृतवन्तः
परमाणुशस्त्रस्य इतिहासः अस्य सुकुमारस्य नृत्यस्य रेखांकनं करोति - भयानकस्य म्यानहट्टन्-प्रकल्पात् आरभ्य, शीतयुद्धस्य परिभाषां कृतवती शस्त्रदौडपर्यन्तं प्रत्येकं राष्ट्रं एतेषां साधनानां नैतिकभारेन सह ग्रसति – जीवनस्य नाशस्य, समाजस्य पटस्य विघटनस्य च शक्तिः। तथापि एतादृशस्य अपारस्य विनाशस्य सम्मुखे मानवता अपि परमाणुसङ्घर्षात् परं विश्वस्य कृते प्रयतते, यत्र कूटनीतिः सर्वोच्चः भवति, शान्तिः च केन्द्रस्थानं प्राप्नोति
अस्मिन् अनिश्चितसन्तुलने सीआयए इत्यादीनां गुप्तचरसंस्थानां भूमिका महत्त्वपूर्णा भवति । युक्रेनदेशे रूसेन सामरिकपरमाणुशस्त्राणां सम्भाव्यप्रयोगस्य विषये निर्देशकस्य बर्न्स् इत्यस्य टिप्पणीः स्थले अस्थिरवास्तविकतायाः शुद्धस्मरणरूपेण कार्यं कुर्वन्ति। सः सूचयति यत् एतत् जोखिमम् अतीव वास्तविकम् अस्ति, तथापि पाश्चात्त्यराष्ट्राणि रूसीधमकीभिः न डुलितव्यानि इति सः विश्वसिति।
परन्तु प्रश्नः अस्ति यत् किं वयं अचञ्चलसंकल्पेन अस्य खतरनाकस्य परिदृश्यस्य मार्गदर्शनं करिष्यामः वा भयस्य निराशायाः च अधीनाः भविष्यामः वा? यथा यथा विश्वं रूसस्य परमाणु-वाक्पटुतायाः निहितार्थैः सह ग्रस्तं भवति तथा तथा एकं वस्तु निश्चितम् - अन्तर्राष्ट्रीय-शान्ति-स्थिरतायाः भविष्यं एतान् भयान् अतिक्रम्य निरस्त्रीकरणस्य मार्गं आलिंगयितुं अस्माकं क्षमतायाः उपरि निर्भरं भवति |.