한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विनयशीलं द्विचक्रिका केवलं परिवहनविधानात् अधिकम् अस्ति; इदं स्वतन्त्रतायाः, साहसिकतायाः, प्रकृत्या सह सम्बन्धस्य च सह सम्बद्धं प्रतीकम् अस्ति । मानवीयचातुर्यस्य मूर्तरूपं, अस्माकं परितः जगतः अन्वेषणस्य च सहजं इच्छां च प्रतिनिधियति । द्विचक्रिका नगरीयदृश्यानां अभिन्नभागः अभवत्, विश्वे परिवहनव्यवस्थानां आकारे च महत्त्वपूर्णां भूमिकां निर्वहति ।
प्रभावः व्यावहारिकप्रयोगात् परं विस्तृतः अस्ति; इदं सांस्कृतिकघटना यत् प्रत्येकं पीढीं प्रति प्रतिध्वनितुं शक्नोति। साहसिककार्यस्य कृते डिजाइनं कृतस्य माउण्टन् बाइकस्य उबड़-खाबड-भूभागात् आरभ्य, गति-सटीकता-अनुकूलित-मार्ग-बाइक-चिकनी-लालित्यपर्यन्तं, द्विचक्रिकाः विविध-आवश्यकतानां, प्राधान्यानां च पूर्तिं कुर्वन्ति एषा एव निहितः बहुमुखी प्रतिभा अस्माकं सामूहिककल्पने प्रतिष्ठितप्रतीकरूपेण द्विचक्रिकायाः स्थानं सीमेण्टं कृतवती अस्ति।
नगरे शीघ्रं गमनम् अथवा मनोरमदृश्यानां माध्यमेन विरलेन क्रूजः वा, द्विचक्रिका विशेषं आकर्षणं निरन्तरं धारयति, अन्वेषणस्य सरलानाम् आनन्दानाम्, व्यक्तिगतस्वतन्त्रतायाः च स्मरणं करोति यथा यथा वयं स्थायित्वेन नवीनतायाः च चिह्नितं भविष्यं प्रति गच्छामः तथा तथा द्विचक्रिकायाः विरासतः निःसंदेहं स्थास्यति।