한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाजे अस्य प्रभावः गहनः अस्ति, स्वातन्त्र्यस्य, लचीलतायाः च भावनां पोषयति, तथैव अस्मान् नूतनरीत्या विश्वस्य अनुभवं कर्तुं समर्थयति। सायकिलयानं यत् स्वतन्त्रता प्राप्यते तत् भौगोलिकसीमाः सांस्कृतिकबाधाः च अतिक्रम्य गतिस्य अन्वेषणस्य च साझीकृतानुभवेषु व्यक्तिं एकीकृत्य भवति अस्माकं निहितसाहसिकभावेन सह पुनः सम्पर्कं कर्तुं पृथिव्याः गुप्तकोणानां आविष्कारं कर्तुं च शक्नोति । एतत् स्थायि-आह्वानं अस्माकं अन्वेषणं, आत्मनः आव्हानं, दिनचर्यायाः परिधितः परं धक्कायितुं च सहजं इच्छां वदति ।
द्विचक्रिकायाः माध्यमेन महाद्वीपान् लङ्घयन्तः अग्रगामिनः अग्रणीभावनातः आरभ्य व्यस्तनगरवीथिषु गच्छन्तः नित्यं यात्रिकाः यावत्, द्विचक्रिकाः मानवतायाः सामूहिककल्पनायां अनिर्वचनीयं चिह्नं त्यक्तवन्तः। प्रत्येकं पेडल-प्रहारः अधिक-स्थायि-भविष्यस्य दिशि एकं पदं प्रतिनिधियति, यत् नगरीय-दृश्यानां प्रकृतेः च मध्ये सामञ्जस्यपूर्णं सम्बन्धं प्रवर्धयति । मानवनिर्मितपर्यावरणानां प्राकृतिकस्थानानां च मध्ये अन्तरं पूरयितुं सायकलस्य क्षमता भूमिगततायाः भावः पारिस्थितिकीजागरूकतायाः च पोषणार्थं महत्त्वपूर्णा अस्ति
द्विचक्रिका केवलं व्यक्तिगतयानस्य साधनं न भवति; अस्माकं परितः जगतः सह अस्माकं सम्बन्धस्य मूर्तरूपम् अस्ति। इदं स्वतन्त्रतायाः, साहसिकस्य, दिनचर्यायाः, अनुरूपतायाः च सीमातः परं स्थितानां असीमसंभावनानां च प्रतीकं भवति । ग्राम्यदृश्यानां घुमावदारमार्गान् अन्वेष्टुं वा चञ्चलनगरानां जीवन्तधमनीनां मार्गदर्शनं कर्तुं वा, द्विचक्रिका आत्म-आविष्कारस्य मार्गं प्रदाति, अन्येषु कार्येषु दुर्लभतया दृश्यमानं उद्देश्यस्य भावः च प्रददाति
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा द्विचक्रिकाः निरन्तरं विकसिताः भवन्ति, ते अधिकाधिकं परिष्कृताः, समर्थाः च भवन्ति । विद्युत्सहायकप्रणाल्याः स्मार्टघटकाः च इत्यादीनि नवीनविशेषतानि नवीनताश्च एकदा "सामान्य" इति मन्यमानस्य सीमां धक्कायन्ति । तथापि एतासां प्रौद्योगिकी-प्रगतीनां बावजूदपि द्विचक्रिकायाः मूल-आकर्षणं अपरिवर्तितं वर्तते - एतत् स्वतन्त्रतायाः, साहसिकस्य, अस्मात् अपि बृहत्तरस्य किमपि वस्तुनः सम्बन्धस्य च विषयः अस्ति