गृहम्‌
द्विचक्रिकायाः ​​स्थायिविरासतः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सायकलस्य इतिहासः सामाजिक-आन्दोलनैः, प्रौद्योगिकी-उन्नतिभिः, परिवर्तनशील-नगरीय-दृश्यैः च सह सम्बद्धः अस्ति । १८६९ तमे वर्षे जर्मनीदेशस्य आविष्कारकेन कार्ल ड्रैस् इत्यनेन प्रथमव्यावहारिकसाइकिलस्य आविष्कारेन परिवहनक्षेत्रे क्रान्तिः अभवत्, अभूतपूर्वपरिमाणे व्यक्तिगतगतिशीलतायाः अनुमतिः अभवत् ततः शीघ्रमेव पियरे मिचौक्स इत्यादयः आविष्कारकाः, ये पश्चात् अधिकदृढविन्यासेन सह "सुरक्षासाइकिलम्" विकसितवन्तः, तेषां स्वीकरणं अधिकं प्रेरितवान् ।

द्विचक्रिकायाः ​​विकासः विश्वव्यापीराष्ट्रानां सांस्कृतिकवस्त्रेण सह गभीरं सम्बद्धः अस्ति । फ्रान्स्देशे फ्रांसीसीक्रान्तिकाले सायकलयानं विद्रोहस्य प्रतीकं जातम्, जर्मनीदेशे तु औद्योगिकीकरणस्य, सामूहिकनिर्माणस्य च उदयेन सह निकटतया सम्बद्धम् आसीत् जापानदेशे द्विचक्रिका तेषां सांस्कृतिकपरिचयस्य अभिन्नः भागः अस्ति, यत्र व्यावहारिकता, कलात्मकता च मूर्तरूपं भवति ।

परन्तु द्विचक्रिकायाः ​​कथा केवलं प्रौद्योगिकीप्रगतेः सांस्कृतिकसङ्घस्य वा विषये नास्ति; जनानां विषये एव अस्ति। इदं तेषां व्यक्तिनां विषये अस्ति ये वैकल्पिकयानविधानानां आवश्यकतां दृष्ट्वा किमपि क्रान्तिकारीं निर्मातुं कार्यं कृतवन्तः। स्वयं सायकल-आविष्कर्तृभ्यः आरभ्य स्वनगरेषु सवाराः नित्य-साइकिल-चालकाः यावत्, सायकलस्य प्रभावः केवलं परिवहनं अतिक्रमयति - एतत् समुदायस्य, व्यक्तिगत-वृद्धेः, पर्यावरण-चेतनायाः अपि भावः स्फुरति यत् पीढिभिः प्रतिध्वनितम् अस्ति |.

नगरीयगतिशीलतायाः कृते डिजाइनं कृतानां उन्नतविद्युत्माडलात् आरभ्य विकासशीलराष्ट्रानां भोजनं प्रदातुं न्यूनलाभयुक्तानां द्विचक्रिकाणां यावत् एतत् सायकलं नवीनतां प्रेरयति एव मानवीयचातुर्यस्य, कुशलस्य, किफायती, स्थायिसमाधानस्य च स्थायि इच्छायाः प्रमाणरूपेण कार्यं करोति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन