한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः अस्माकं सामूहिकसांस्कृतिककल्पनाया सह सम्बद्धाः अभवन्, स्वतन्त्रतां, अन्वेषणं, व्यक्तिगतव्यञ्जनं च मूर्तरूपं दातुं विशुद्धव्यावहारिककार्यं अतिक्रम्य। तेषां स्थायि आकर्षणं शारीरिकरूपेण रूपकरूपेण च परिवहनस्य क्षमतायां निहितं भवति, सवाराः व्यापकतया स्वामित्वस्य साहसिकस्य च भावेन सह संयोजयन्ति, येन अस्मान् दिनचर्यायाः बाधाः पातुं, मुक्तमार्गं आलिंगयितुं च शक्यते विशालदृश्यानि भ्रमन् वा नगरजीवनस्य नित्यं चहलपहलं भ्रमन् वा, द्विचक्रिकाः लौकिकात् पलायनं प्रददति, विश्वस्य अन्तः अस्माकं स्थानस्य चिन्तनं प्रेरयन्ति, सवारीयाः सरलक्रियायां च आश्चर्यस्य भावं प्रेरयन्ति