गृहम्‌
मानवकेन्द्रितस्य एआइ इत्यस्य प्रतिज्ञा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टैन्फोर्डविश्वविद्यालये डॉ. फी-फेई ली इत्यादीनां अग्रणीनां समूहः एआइ-सुलभतां समावेशीतां च प्रवर्धयितुं स्वप्रयत्नानाम् माध्यमेन एतासां चिन्तानां सक्रियरूपेण सम्बोधनं कुर्वन् अस्ति विविधप्रतिनिधित्वं नैतिकविकासं च केन्द्रीकृत्य एआइ४एएलएल-उपक्रमः प्रगतेः दीपः अभवत् । तेषां कार्यं शैक्षणिकवृत्तेभ्यः परं विस्तृतं भवति, हाशियाकृतसमुदायपर्यन्तं गच्छति, पूर्वाग्रहान् विच्छेदयितुं एआइ-क्षेत्रे यथार्थसमावेशतां पोषयितुं च उद्दिश्यते

तेषां दृष्टिकोणं "मानव-केन्द्रित-एआइ" इति प्रति परिवर्तनस्य उपरि बलं ददाति, यत्र प्रौद्योगिकी मानव-चातुर्यस्य प्रतिस्थापनस्य अपेक्षया सहायक-उपकरणस्य रूपेण कार्यं करोति । अवधारणा अनेकमूलसिद्धान्तेषु आधारिता अस्ति: प्रथमं, दत्तांशसमूहानां एल्गोरिदम्-अन्तर्गतं विविधतां समावेशयित्वा विभिन्नजनसांख्यिकीय-पृष्ठभूमिषु प्रतिनिधित्वं सुनिश्चितं भवति द्वितीयं, एआइ व्यक्तिं सशक्तं कर्तव्यं, तेषां क्षमतां वर्धयितुं, अधिकसमतापूर्णपरिणामानां पोषणं च कर्तव्यम्। अन्ते मनोविज्ञानं, तंत्रिकाविज्ञानं, सामाजिकविज्ञानं च इत्यादिभिः विषयैः सह सहकार्यं कृत्वा एआइ-प्रणालीनां विकासः भवति ये मानवीयभावनानां व्यवहारानां च यथार्थतया अवगच्छन्ति, सम्मानयन्ति च

डॉ. ली इत्यस्य "मानव-केन्द्रितः एआइ" इति उपक्रमः केवलं विद्यमान-एल्गोरिदम्-मध्ये पूर्वाग्रहान् सम्बोधयितुं परं गच्छति; एतत् एआइ इत्यस्य मौलिकसारं - समाजस्य अन्तः तस्य उद्देश्यं - विषये केन्द्रीक्रियते । स्टैन्फोर्डविश्वविद्यालयस्य डॉ. फी-फेई ली तथा प्रोफेसर आर्नी मिलस्टीन् इत्यनेन विकसिता "पर्यावरणस्मार्ट" प्रौद्योगिकी अस्य सिद्धान्तस्य उदाहरणं ददाति । प्रौद्योगिकी हस्तप्रक्षालनम् इत्यादिषु दैनन्दिनकार्येषु मानवहस्तक्षेपं न्यूनीकर्तुं विनिर्मितम् अस्ति, यस्य उद्देश्यं मौनस्य, तथापि अन्वेषणात्मकस्य दृष्टिकोणस्य माध्यमेन स्वास्थ्यसेवावातावरणं सुधारयितुम् अस्ति।

एषा परियोजना मनुष्याणां प्रति आदरपूर्वकं व्यवहारस्य महत्त्वस्य प्रमाणरूपेण तिष्ठति, यदा ते वर्धमानं स्वचालितं जगत् भ्रमन्ति। "मानव-केन्द्रितः एआइ" दृष्टिः केवलं एल्गोरिदम् इत्यस्मात् परं गच्छति; समाजे प्रौद्योगिक्याः भूमिकायाः ​​विषये धारणायां अवगमने च गहनं परिवर्तनं आवश्यकम् अस्ति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन