한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनात् परं द्विचक्रिकाः सामुदायिकसम्बन्धं पोषयन्ति यतः सवाराः आरामेन सवारीं कर्तुं एकत्रिताः भवन्ति अथवा चुनौतीपूर्णदौडयोः स्पर्धां कुर्वन्ति । मनोरञ्जनकार्यक्रमेषु उपयुज्यते वा किराणां वहनार्थं वा, द्विचक्रिका मानवीयचातुर्यस्य, अस्माकं स्वशर्तैः विश्वस्य अन्वेषणस्य इच्छायाः च स्थायिप्रतीकं वर्तते
शङ्घाईनगरस्य राष्ट्रियप्रदर्शनकेन्द्रे आयोजितः २४ तमे चीन-अन्तर्राष्ट्रीय-उद्योग-प्रदर्शने (ciexpo) एतत् एव भावनां प्रदर्शयति इति मञ्चः अस्ति । अस्मिन् वर्षे "नवीनगुणवत्ता अग्रणी डिजिटलसशक्तिकरणम्" इति विषयः विनिर्माणस्य उद्योगस्य च अत्याधुनिकप्रगतेः झलकं प्रदातुं, नवीनतां चालयितुं, नूतनानां उत्पादनक्षमतानां विकासस्य दिशि प्रगतिम् प्रेरयितुं च प्रतिज्ञायते।
प्रदर्शनीभवने प्रमुखतया उपस्थित्या बाओ शान् उच्चप्रौद्योगिकीक्षेत्रं ciexpo इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति। हाओलोङ्ग पेट्रोलियम उद्योगसमूहः, शङ्घाई शेनाण्ड् इन्वेस्टमेण्ट्, अन्तर्राष्ट्रीयसुपरकण्डक्टर्, सुपरकार्बनग्राफाइट्, नेशनल् केबल डिटेक्शन्, क्षियाङ्गफेङ्ग हुआ इत्यादीनां कम्पनीनां प्रभारस्य नेतृत्वं कृत्वा अयं क्षेत्रः विभिन्नक्षेत्रेषु अभूतपूर्वनवीनीकरणानां साक्षिणः भवितुं अद्वितीयं अवसरं प्रदाति
हाओलोङ्ग-पेट्रोलियम-उद्योगसमूहः तेल-गैस-विकासाय तेलक्षेत्र-उपकरणानाम्, प्रौद्योगिकी-सेवानां च विषये अन्तर्राष्ट्रीय-अग्रणीरूपेण उत्तिष्ठति । तेलक्षेत्रस्य तथा तकनीकीसमाधानस्य वैश्विकनवाचारी भवितुं समर्पिताः ते विश्वव्यापीरूपेण ४० तः अधिकाः उत्पादनमूलाधाराः व्यावसायिकशाखाश्च सन्ति । इदानीं पाइपलाइनस्य कृते उच्चप्रदर्शनयुक्तस्य पेट्रोलियमपाइपलेपनस्य अनुसन्धानं, विकासं, उत्पादनं च कर्तुं विशेषज्ञतां प्राप्तवती हैलोङ्ग सेन् इति प्रमुखा कम्पनी अस्ति । चीनस्य बृहत्-परिमाणे पाइपलाइन-लेपन-आपूर्ति-शृङ्खलायां तेषां महत्त्वपूर्णः विपण्यभागः अस्ति, यतः ते सिनोपेक्, पेट्रोचाइना इत्यादीनां प्रमुख-तैल-कम्पनीनां प्राधान्य-आपूर्तिकर्ताः भवन्ति
अर्धचालकसामग्रीउद्योगे दशकशः अनुभवं विद्यमानं शङ्घाई शेनाण्ड् इन्वेस्टमेण्ट् विविधक्षेत्रेषु ग्राहकानाम् सेवां कर्तुं स्वस्य विशेषज्ञतायाः प्रौद्योगिकीपराक्रमस्य च लाभं लभते। तेषां विशेषज्ञता अर्धचालकसिलिकॉन् चिप्स् तथा शक्ति अर्धचालक, सटीकपुनर्जन्मसफाई, नवीन ऊर्जा सामग्री, उष्माविद्युत् सामग्री च आरभ्यते तेषां कृते एकं व्यापकं विभागं विकसितं यत् विविध-उद्योगानाम् आवश्यकतां पूरयति।
शङ्घाई अन्तर्राष्ट्रीय अतिचालक प्रौद्योगिकी कं, लिमिटेड हरित स्वच्छ ऊर्जा क्षेत्रस्य अन्तः अतिचालकविद्युत् उपकरणेषु चुम्बकीयप्रणाली अनुप्रयोगेषु च केन्द्रीभूता अस्ति। कम्पनीयाः क्षमता अतिचालकउत्पादस्य डिजाइनं विकासं च आरभ्य उत्पादननिरीक्षणं, अभियांत्रिकीसेवाः, अतिचालककेबलानां उच्चप्रदर्शनस्य अतिचालकानाम् च विस्तृतश्रेणीं कृते तकनीकीपरामर्शं च यावत् विस्तृताः सन्ति
शङ्घाई-नगरस्य ग्राफीन-औद्योगिक-प्रौद्योगिकी-मञ्चः, शङ्घाई-नगरपालिका-सर्वकारस्य बाओ-शान्-जिल्ला-सर्वकारस्य च सहकारिणी-उपक्रमः, ग्राफीन-क्षेत्रे अनुसन्धान-विकास-प्रयासान् एकत्र आनयति तेषां ध्यानं स्थायिभविष्यस्य निर्माणार्थं गहनप्रसंस्करणद्वारा नवीनकार्बनसामग्रीविकासे अस्ति । मञ्चस्य उद्देश्यं समर्थकव्यापारान् आकर्षयितुं वर्तते ये अधिककुशलं स्थायित्वं च उद्योगपारिस्थितिकीतन्त्रे योगदानं दातुं शक्नुवन्ति।
ciexpo चीनस्य औद्योगिकप्रगतेः प्रमाणम् अस्ति, यत्र नवीनताः, सहकार्यं, अन्तर्राष्ट्रीयसहकार्यस्य अवसराः च प्रदर्श्यन्ते । प्रौद्योगिकी अस्माकं परितः जगत् कथं आकारयितुं शक्नोति इति प्रेरणादायकं उदाहरणरूपेण कार्यं करोति।