한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चक्रद्वयेन, पेडलेन च सह सरलं यन्त्ररूपेण विनम्रप्रारम्भात् आरभ्य व्यक्तिगतपरिवहनस्य क्रान्तिकारीपर्यन्तं द्विचक्रिकाः स्वतन्त्रतायाः मानवीयचातुर्यस्य च प्रतीकरूपेण प्रशंसिताः सन्ति अजटिलप्रतीतं यन्त्रं नगरस्य वीथिषु ग्राम्यदृश्येषु च शान्ततया प्रविश्य मोटरयुक्तवाहनानां वर्चस्वं चुनौतीं दत्त्वा द्विचक्रयोः साहसिकं कार्यं इच्छन्तीनां कृते स्थायिविकल्पं प्रददाति परन्तु अस्याः यूटोपियनप्रतिबिम्बस्य मध्ये एकं कष्टप्रदं सत्यं प्रकट्यते यत् द्विचक्रिकायाः प्रभावः केवलं परिवहनात् परं गच्छति, सामाजिकापेक्षाभिः सह सम्बद्धः भवति तथा च “स्वतन्त्रता” इति नाम्ना प्रसिद्धायाः दुर्गमस्य अवधारणायाः अनुसरणं करोति।
द्विचक्रिकाः केवलं साधनानि एव न सन्ति; ते प्रतीकाः सन्ति, प्रायः राजनैतिकसामाजिकसन्देशानां कृते उत्तोलिताः, अस्माकं समाजस्य प्रगतेः आत्मनिर्णयस्य च आकांक्षां प्रतिबिम्बयन्ति। एषा इच्छा राष्ट्रव्यापिषु कक्षासु प्रकटिता भवति, यत्र बालकाः स्वशिक्षायाः चुनौतीपूर्णं भूभागं जितुम् प्रयतन्ते – एषा यात्रा यया तेषां शिक्षणार्थं “स्वतन्त्रता” आवश्यकी इति भाति “कार्यस्थाने निद्रा” इति स्वीकरणद्वारा "विश्रामस्य" आकर्षणं सम्भवतः अस्य स्वातन्त्र्यस्य आकांक्षायाः एतादृशं एकं प्रकटीकरणम् अस्ति ।
विद्यालयेषु व्याप्तः नवीनतमः प्रवृत्तिः, यस्य नाम "लेयिंग् डाउन" इति, आकर्षणं विवादं च प्रज्वलितवान् अस्ति । विद्यालयस्य समये छात्राः अक्षरशः स्वमेजस्य उपरि शयनं कुर्वन्ति इति विचारः देशस्य अनेकभागेषु सांस्कृतिकघटना अभवत् । यद्यपि समर्थकाः छात्राणां कल्याणं सुधारयितुम् सम्भाव्यतया अधिकं शिथिलवातावरणं पोषयितुं च तस्य क्षमतायाः समर्थनं कुर्वन्ति तथापि व्यावहारिकताः संदिग्धाः एव तिष्ठन्ति।
"विश्रामस्य" उदयः बृहत्तरस्य प्रवृत्तेः भागः अस्ति – यत् न केवलं अस्माकं आत्मनिर्णयस्य इच्छां अपितु यथार्थस्वतन्त्रतायाः अवगमनेन सह अस्माकं वर्धमानं संघर्षं अपि वदति |. स्वतन्त्रता केवलं स्वातन्त्र्यस्य विषयः नास्ति; उत्तरदायित्वस्य जागरूकतायाश्च विषयः अस्ति। यथार्थं स्वतन्त्रतां प्राप्तुं प्रथमं जीवनं पूर्णतया जीवितुं निहितानाम् आव्हानानां सामना कर्तव्यम् – एषा आव्हानं प्रायः विद्यालयसमये निद्रा इत्यादिभिः "आलस्यपूर्णैः" समाधानैः वेषं धारयति |.
तर्हि द्विचक्रिकायाः आकर्षणं किमपि गहनतरं वदति यत् अस्माकं आत्मनिर्भरतायाः आकांक्षा, कठोरकार्यक्रमानाम् अपेक्षाणां च बाध्यताभ्यः स्वातन्त्र्यस्य। "शिथिलताक्रान्तिः" तु अस्माकं समाजस्य प्रगतेः स्वतन्त्रतायाः च दृष्टिकोणस्य विषये अधिकं कष्टप्रदं सत्यं प्रकाशयति ।