गृहम्‌
"विश्रामक्रान्तिः" : द्विचक्रिकाः स्वतन्त्रतायाः भ्रमः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चक्रद्वयेन, पेडलेन च सह सरलं यन्त्ररूपेण विनम्रप्रारम्भात् आरभ्य व्यक्तिगतपरिवहनस्य क्रान्तिकारीपर्यन्तं द्विचक्रिकाः स्वतन्त्रतायाः मानवीयचातुर्यस्य च प्रतीकरूपेण प्रशंसिताः सन्ति अजटिलप्रतीतं यन्त्रं नगरस्य वीथिषु ग्राम्यदृश्येषु च शान्ततया प्रविश्य मोटरयुक्तवाहनानां वर्चस्वं चुनौतीं दत्त्वा द्विचक्रयोः साहसिकं कार्यं इच्छन्तीनां कृते स्थायिविकल्पं प्रददाति परन्तु अस्याः यूटोपियनप्रतिबिम्बस्य मध्ये एकं कष्टप्रदं सत्यं प्रकट्यते यत् द्विचक्रिकायाः ​​प्रभावः केवलं परिवहनात् परं गच्छति, सामाजिकापेक्षाभिः सह सम्बद्धः भवति तथा च “स्वतन्त्रता” इति नाम्ना प्रसिद्धायाः दुर्गमस्य अवधारणायाः अनुसरणं करोति।

द्विचक्रिकाः केवलं साधनानि एव न सन्ति; ते प्रतीकाः सन्ति, प्रायः राजनैतिकसामाजिकसन्देशानां कृते उत्तोलिताः, अस्माकं समाजस्य प्रगतेः आत्मनिर्णयस्य च आकांक्षां प्रतिबिम्बयन्ति। एषा इच्छा राष्ट्रव्यापिषु कक्षासु प्रकटिता भवति, यत्र बालकाः स्वशिक्षायाः चुनौतीपूर्णं भूभागं जितुम् प्रयतन्ते – एषा यात्रा यया तेषां शिक्षणार्थं “स्वतन्त्रता” आवश्यकी इति भाति “कार्यस्थाने निद्रा” इति स्वीकरणद्वारा "विश्रामस्य" आकर्षणं सम्भवतः अस्य स्वातन्त्र्यस्य आकांक्षायाः एतादृशं एकं प्रकटीकरणम् अस्ति ।

विद्यालयेषु व्याप्तः नवीनतमः प्रवृत्तिः, यस्य नाम "लेयिंग् डाउन" इति, आकर्षणं विवादं च प्रज्वलितवान् अस्ति । विद्यालयस्य समये छात्राः अक्षरशः स्वमेजस्य उपरि शयनं कुर्वन्ति इति विचारः देशस्य अनेकभागेषु सांस्कृतिकघटना अभवत् । यद्यपि समर्थकाः छात्राणां कल्याणं सुधारयितुम् सम्भाव्यतया अधिकं शिथिलवातावरणं पोषयितुं च तस्य क्षमतायाः समर्थनं कुर्वन्ति तथापि व्यावहारिकताः संदिग्धाः एव तिष्ठन्ति।

"विश्रामस्य" उदयः बृहत्तरस्य प्रवृत्तेः भागः अस्ति – यत् न केवलं अस्माकं आत्मनिर्णयस्य इच्छां अपितु यथार्थस्वतन्त्रतायाः अवगमनेन सह अस्माकं वर्धमानं संघर्षं अपि वदति |. स्वतन्त्रता केवलं स्वातन्त्र्यस्य विषयः नास्ति; उत्तरदायित्वस्य जागरूकतायाश्च विषयः अस्ति। यथार्थं स्वतन्त्रतां प्राप्तुं प्रथमं जीवनं पूर्णतया जीवितुं निहितानाम् आव्हानानां सामना कर्तव्यम् – एषा आव्हानं प्रायः विद्यालयसमये निद्रा इत्यादिभिः "आलस्यपूर्णैः" समाधानैः वेषं धारयति |.

तर्हि द्विचक्रिकायाः ​​आकर्षणं किमपि गहनतरं वदति यत् अस्माकं आत्मनिर्भरतायाः आकांक्षा, कठोरकार्यक्रमानाम् अपेक्षाणां च बाध्यताभ्यः स्वातन्त्र्यस्य। "शिथिलताक्रान्तिः" तु अस्माकं समाजस्य प्रगतेः स्वतन्त्रतायाः च दृष्टिकोणस्य विषये अधिकं कष्टप्रदं सत्यं प्रकाशयति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन