한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षणिकरोमांसस्य, लघुहृदयपलायनस्य च दिवसाः गताः। आकर्षणं जीवनस्य जटिलतानां प्रामाणिकरूपेण चित्रणं भवति, तनावपूर्णपारिवारिकबन्धनात् आरभ्य गोधूलिवर्षेषु भ्रमणं कुर्वतां भावनात्मक-उत्थानपर्यन्तं लघुनाटकाः शनैः शनैः परिपक्वस्वरं आलिंगयन्ति – वृद्धत्वस्य, पारिवारिकगतिशीलतायाः, जटिलभावनानां च विषयान् अन्वेषयन्ति । एतानि आख्यानानि अनेके स्वजीवने येषां अनुभवानां सम्मुखीभवन्ति तेषां खिडकीं प्रददति, अवगमनस्य भावः, साझीकृतमानवता च प्रददाति ।
तथापि, तत्र एकः ग्रहणः अस्ति। वर्तमान लघुनाटकपरिदृश्यं पुनरावृत्त्या सूत्रात्मककथानकैः च विकृतम् अस्ति । यद्यपि "मधुरप्रेम"-विधा पूर्वानुमानीय-उपमासु परिचित-आख्यानेषु च समृद्धा भवति, तथापि अस्य परिपक्वदर्शकानां गहनतर-भावनात्मक-आवश्यकतानां यथार्थतया सम्बोधनं कर्तुं असफलः भवति प्रश्नः उद्भवति यत् अग्रे मार्गः पूर्वानुमानीयमाधुर्येन पूरितः अस्ति वा अधिकसार्थककथाकथनस्य यात्रा?
केचन भयभीताः सन्ति यत् लघुनाटकाः सान्त्वनां दातुं स्थाने वृद्धत्वस्य रूढिवादं स्थापयितुं जोखिमं कुर्वन्ति । ते "खलनायककेन्द्रित" आख्यानेषु पुनरागमनस्य चिन्ताम् कुर्वन्ति, यत्र जटिलपात्राणि विडम्बनरूपेण न्यूनीकृतानि भवन्ति । एतेषां नाटकानां भावात्मकसहचराः न तु केवलं विक्षेपाः एव भवितुं सम्भावना वर्तते ।
अस्याः विधायाः भविष्यं निर्मातृणां मञ्चानां च हस्तेषु समानरूपेण निर्भरं भवति । अस्मिन् नूतने युगे सम्पन्नतां प्राप्तुं लघुनाटकेन प्रामाणिकता, गभीरता च आलिंगितव्या। निर्मातृणां वृद्धत्वस्य जटिलतासु तस्य भावनात्मकप्रभावेषु च गहनतां प्राप्तुं आवश्यकता वर्तते, मानवीय-अनुभवस्य गहनतरस्तरेन सह प्रतिध्वनितानि आख्यानानि बुनन्ति । मञ्चाः, क्रमेण, गुणवत्तापूर्णसामग्रीणां प्रवर्धनार्थं उत्तरदायी मुद्राकरणप्रथानां च प्रतिबद्धतां कर्तुं प्रतिबद्धाः भवेयुः, येन सुनिश्चितं भवति यत् तेषां भूमिका केवलं प्रेक्षकाणां दुर्बलतायाः पूंजीकरणं न भवति अपितु वास्तविकसम्बन्धं पोषयितुं भवति।
लघुनाटकस्य विकासस्य समयः आगतः यत् जीवनस्य वास्तविकतां जटिलतां च प्रतिबिम्बयन् साझा-अनुभवानाम् अन्तरिक्षे विकसितुं शक्नोति – न केवलं क्षणिक-मनोरञ्जन-दृश्यम् |. "मधुरप्रेम" इत्यस्मात् अधिकं भवितुमर्हति – मानवीय-अनुभवस्य प्रायः अशांत-समुद्रेषु भावात्मकं लंगरं भवितुम् आवश्यकम् |