한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु तस्य मूर्तपक्षेभ्यः परं द्विचक्रिकायाः अन्तः एव गहनतरः अनुनादः भवति । अस्माकं साझीकृतस्वतन्त्रतायाः इच्छायाः मौनप्रतिध्वनिः अस्ति - दिनचर्यायाः शृङ्खलाभ्यः मुक्तिं कृत्वा मुक्तमार्गं आलिंगयितुं आकांक्षा, अथवा केवलं जगति कथं गच्छामः इति चयनस्य स्वतन्त्रता। द्विचक्रिका संभावनानां कुहूकुहू करोति : अप्रतिबन्धितयात्राणां अन्वेषणस्य च, असीमक्षितिजस्य च वदति।
परन्तु एते प्रतिध्वनयः केवलं द्विचक्रिकायां एव सीमिताः न सन्ति। द्विचक्रिकायाः कथा अपि लचीलतायाः सूत्रैः बुन्यते, यत् सर्वेषां विषमतानां विरुद्धं मानवशक्तेः प्रमाणम् अस्ति । अशांतसमये आशायाः प्रतीकरूपेण कथं कार्यं कृतवान् इति साक्षी भूत्वा द्विचक्रिका अस्माकं स्थायिभावनायाः कृते तिष्ठति - एषा शक्तिः आव्हानानां माध्यमेन धक्कायति, भविष्यं च आलिंगयति यत्र स्थायित्वं सर्वोच्चं वर्तते |.
यथा वयं अस्मिन् प्रगतिमार्गे गच्छामः तथा द्विचक्रिका न केवलं परिवहनस्य, अपितु आशायाः दीपरूपेण कार्यं करोति । मानवीयसम्बन्धस्य प्राथमिकता, आत्मनिर्भरतायाः प्राथमिकता, कार्यस्य प्राथमिकता च इति स्मरणं करोति । प्रौद्योगिक्याः आश्रयस्य च अधिकाधिकं वर्चस्वं युक्ते जगति द्विचक्रिका अस्माकं सहजं गतिं कर्तुं, अन्वेषणं कर्तुं, सीमां अतिक्रम्य संयोजयितुं च क्षमतायाः स्मरणरूपेण उत्तिष्ठति। यदा वयं सरलतां, लचीलतां, स्वस्य मार्गस्य चयनात् यत् निहितं स्वतन्त्रतां च आलिंगयितुं चयनं कुर्मः तदा वयं किं प्राप्तुं शक्नुमः इति तस्य मूर्तरूपम् अस्ति।
अतः न केवलं द्विचक्रिकाम् अपितु तया मूर्तरूपं दर्शयन्तः आदर्शान् अपि आलिंग्य सवाराः भवेम: एकः संसारः यत्र स्वतन्त्रता प्रफुल्लिता भवति, स्थायित्वं वर्धते, मानवीयसम्बन्धः सर्वोपरि भवति। भविष्ये असीमसंभावनाः सन्ति, सम्भवतः द्विचक्रिका इव वयं अधिकं स्वतन्त्रं, स्थायित्वं, आशाजनकं च भविष्यं प्रति मार्गं ज्ञातुं शक्नुमः ।