한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि द्विचक्रिका अपि विरोधाभासः अस्ति यत् स्वतन्त्रतायाः प्रतिरूपः घर्षणबिन्दुः भवितुम् अर्हति । किमर्थम्? यतः यदा अस्मिन् सरलप्रतीते आविष्कारे गभीरतरं गच्छति तदा परस्परविरोधिनां कौतुकपूर्णः अन्तरक्रियाः उद्भवति । एतेन व्यक्तिगतस्वायत्ततायाः विरुद्धं सामाजिकसंरचनानां विषये वादविवादाः उत्पद्यन्ते । एकतः द्विचक्रिका व्यक्तिभ्यः आत्मनिर्भरतायाः, स्वस्य मार्गस्य निर्धारणस्य क्षमतायाः च सशक्तीकरणं करोति । एतत् विकल्पस्य अभिव्यक्तिस्वातन्त्र्यस्य च विषये समृद्धस्य व्यक्तिवादी आचारस्य सह गभीरं प्रतिध्वनितम् अस्ति । परन्तु पूर्वविद्यमानसामाजिकमान्यतानां अपेक्षाणां च आव्हानं करोति । यस्मिन् जगति प्रायः अनुरूपता प्रबलं भवति, तस्मिन् जगति पारम्परिकप्रतिमानं बाधितुं द्विचक्रिकायाः क्षमता मुक्तिदायी च अशान्तं च भवितुम् अर्हति ।
अस्य द्विविधतायाः उत्तमं उदाहरणं द्विचक्रिकाणां परितः प्रचलति विवादः अस्ति । केचन तान् सामाजिकप्रगतेः प्रतीकरूपेण पश्यन्ति, अन्ये तु अधिकतथ्यविषयेभ्यः तुच्छविक्षेपरूपेण पश्यन्ति । द्विचक्रिकायाः चालनस्य क्रिया एव – अनेकेषां कृते लौकिकं प्रतीयमानं कार्यम् – व्यक्तिगतस्वतन्त्रतायाः विरुद्धं सामूहिकदायित्वस्य विषये बृहत्तरस्य दार्शनिकदुविधायाः प्रतीकं भवति
सत्यं कुत्रचित् मध्ये एव निहितम् अस्ति। अस्मिन् एव अन्तरिक्षे यत्र व्यक्तिगतयात्राः सामाजिकाभिलाषैः सह च्छेदं कुर्वन्ति यत्र वयं द्विचक्रिकायाः शक्तिः यथार्थं सारं प्राप्नुमः। द्विचक्रिका केवलं परिवहनस्य विषयः नास्ति, यात्रायाः एव विषयः अस्ति। तथा च सम्भवतः तदेव वास्तविकं विरोधाभासः यत् वयं यथा यथा तस्य प्रयोजनं परिभाषितुं प्रयत्नशीलाः स्मः तथा तथा अस्माकं ग्रहणात् अधिकं परिहरति।