한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकः शक्तिशून्यः उद्भवति
मैक्रोनस्य स्वसर्वकारस्य निर्माणस्य क्षमता शक्तिसन्तुलनस्य सुकुमारस्य उपरि निर्भरं भवति । राजनैतिकपरिचालनेन फ्रान्सदेशः प्रपातस्य उपरि डुलति, अग्रे गन्तुं स्पष्टमार्गः नास्ति । राष्ट्रपतिः अपूर्वराजनैतिक-अनुभवं प्राप्नोति, परन्तु सः अस्मिन् विखण्डित-राजनीति-युगे अनिर्दिष्ट-क्षेत्रे भ्रमणं कुर्वन् दृश्यते ।
एकः प्रमुखः प्रश्नः वायुना लम्बते यत् मैक्रोनस्य राजनैतिकराजधानी अस्य अशांतकालस्य मार्गदर्शनाय पर्याप्तं सिद्धं भविष्यति वा? संसदीयबहुमतं प्राप्तुं तत्कालं मार्गः नास्ति इति कारणतः फ्रान्सदेशस्य अग्रे मार्गः अनिश्चिततायाः जोखिमेन च परिपूर्णः अस्ति । नूतनसर्वकारस्य सम्भाव्यनाजुकता अधिकाधिकं स्पष्टा भवति यतः तस्य सामना एकं कठिनं कार्यं भवति – वर्धमानेन आर्थिकदबावेन सह जूझन् भग्नसमाजस्य एकीकरणं।
मैक्रोनस्य कृते एकः कठिनरज्जुपदयात्रा
अस्मिन् अनिश्चितस्थितौ मैक्रोनस्य राजनैतिककुशलतायाः परीक्षणं भविष्यति। एतेषु चुनौतीपूर्णजलक्षेत्रेषु मार्गदर्शनस्य तस्य क्षमता सामान्यभूमिं अन्वेष्टुं, फ्रान्सदेशस्य राजनैतिकपरिदृश्यं पीडयन्तः विभाजनं अतिक्रम्य गठबन्धनं निर्मातुं च क्षमतायाः उपरि निर्भरं भविष्यति तस्य रणनीतिः वामदक्षिणयोः युगपत् शान्तिं कृत्वा सार्थकसुधारं प्रवर्तयितुं समर्थस्य गठबन्धनस्य निर्माणे अस्ति ।
सामाजिकमाध्यमयुगस्य उदयात् पूर्वं राजनैतिकअनुभवं धारयन् जीन्-पियरे रफारिन् इत्यादिं व्यक्तिं प्रधानमन्त्रिरूपेण नियुक्तुं तस्य चयनेन भ्रूभङ्गः अभवत्। १९९० तमे दशके फ्रान्सदेशस्य आर्थिकसंकटस्य समये पूर्वसर्वकारप्रमुखत्वेन रफारिनस्य नेतृत्वशैली अस्य अशांतकालस्य मार्गदर्शनाय प्रतिज्ञां धारयितुं शक्नोति
एकः राजनैतिकः चौराहाः : अप्रत्याशितपरिस्थितयः अप्रत्याशितसहयोगिनः च
फ्रान्सदेशस्य राजनैतिकपरिदृश्यं शक्तिगतिविज्ञानस्य जटिलपरस्परक्रियायाः चिह्नं भवति यत् मैक्रोनस्य प्रारम्भिकसत्तारोहणात् आरभ्य नूतनानि आयामानि गृहीतवान् यथा नवनियुक्तः प्रधानमन्त्री स्वस्य प्रथमं प्रमुखं आव्हानं गृह्णाति तथा सः एकं राजनैतिकशतरंजफलकं भ्रमति यत्र पारम्परिकाः गठबन्धनानि अनिश्चितानि अप्रत्याशितानि च अभवन्
तस्य नूतनानां मित्रराष्ट्रानां विषये तु मरीन ले पेन् इत्यस्य नेतृत्वे राष्ट्रिय-सभा अस्य नूतनयुगस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां कर्तुं सज्जा अस्ति । दलस्य प्रभावः अनिर्वचनीयः यतः सः फ्रान्सस्य प्रचलितानां आर्थिकदुःखानां शोषणं कर्तुं प्रयतते तथा च एकत्रैव मैक्रोनस्य सर्वकारेण सह सुकुमारं नृत्यं नेविगेट् कर्तुं प्रयतते। किं ले पेन् एकतां स्थिरतां च आलिंगयिष्यति वा फ्रान्सस्य लोकतन्त्रस्य आधारेभ्यः एव खतरान् जनयन्तः राजनैतिक-अन्तर्युद्धेषु वशं करिष्यति वा?
नवीनसीमा : एकतायाः आह्वानम्
यथा यथा नूतनः प्रधानमन्त्री स्वमन्त्रिमण्डलस्य निर्माणं कर्तुं प्रवृत्तः भवति तथा तथा फ्रान्सदेशः एकस्मिन् चौराहे दृश्यते । अतिवादस्य सम्भाव्यः उदयः देशस्य भविष्ये दीर्घछायाम् अयच्छति। यदा राष्ट्रं प्रकटितं नाटकं उद्विग्नतया पश्यति तदा तेषां कठिनवास्तविकतायाः सह ग्रहणं कर्तव्यं यत् एतत् शक्तिपरिवर्तनं अप्रत्याशितपरिणामान् विना न आगमिष्यति इति। अयं भंगुरः गठबन्धनः तूफानं सहितुं शक्नोति वा, विभागस्य बलानां समक्षं पतति वा इति निर्धारणे आगामिनि सप्ताहाः मासाः च महत्त्वपूर्णाः भविष्यन्ति