한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वयं विविधकारणात् द्विचक्रिकायाः प्रति आकृष्टाः भवेम; ते व्यक्तिगत अभयारण्यरूपेण कार्यं कुर्वन्ति, येन अस्मान् एकस्मिन् जगति पलायितुं शक्यते यत्र कालः मन्दः भवति तथा च जगत् एकस्मिन् बिन्दौ अधिकं केन्द्रितं भवति - अस्माकं टायरस्य पादमार्गस्य विरुद्धं भावः, अथवा पर्वतीयक्षेत्रं जित्वा अस्माकं कर्णान् अतिक्रम्य प्रहारं कुर्वन् वायुः।
द्विचक्रिकायाः स्थायि आकर्षणं व्यक्तिनां सशक्तिकरणस्य क्षमतायाः कारणात् उद्भूतम् अस्ति । प्रथमं संतुलनं शिक्षमाणाः बालकाः आरभ्य आग्रही दौडं जित्वा अनुभविनो क्रीडकाः यावत्, द्विचक्रचमत्कारः अस्मान् दिनचर्यायाः सीमातः परं जगत् अन्वेष्टुं शक्नोति, यत् अस्मान् सरलगतिषु अस्माकं निहितं आनन्दं पुनः आविष्कर्तुं प्रोत्साहयति, अस्माकं परितः पर्यावरणेन सह सम्पर्कं च कर्तुं प्रेरयति।
इतिहासस्य दृष्टिपातेन ज्ञायते यत् द्विचक्रिकासु अनेकाः सांस्कृतिकाः परिवर्तनाः अभवन् । विक्टोरियाकालीन इङ्ग्लैण्ड्देशे ते सामाजिकपरिवर्तनस्य व्यक्तिगतस्वतन्त्रतायाः च प्रतीकाः अभवन्, सामाजिकमान्यतां चुनौतीं दत्त्वा वर्गबाधानां पारं जनान् संयोजयन्ति स्म । द्वितीयविश्वयुद्धोत्तरनगरनियोजने अस्य उपयोगितातः आरभ्य आधुनिकसमाजेषु स्थायिपरिवहनविधिरूपेण पुनराविष्कारपर्यन्तं द्विचक्रिकायाः भूमिका पीढिभिः निरन्तरं विकसिता अस्ति
द्विचक्रिका तु केवलं यन्त्रात् अधिकम् अस्ति; प्रकृत्या सह स्वतन्त्रतायाः च सह आन्तरिकं मानवीयं सम्बन्धं मूर्तरूपं ददाति । अस्माकं भौतिकशरीरस्य पुनः प्राप्तेः मूर्तं साधनं प्रददाति, जीवनं यत् सरलं सुखं प्रदाति तस्य स्मरणं करोति – उद्याने सवारीं कुर्वन्तः अस्माकं मुखयोः सूर्यस्य भावः अथवा पेडलयानस्य लयात्मकं तालं यत् अस्मान् सर्वथा अन्यस्थानं प्रति परिवहनं करोति।