한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं साधनानि न सन्ति; ते साहसिकस्य भावनां मूर्तरूपं ददति। अस्माकं केशेषु वायुः, मुखस्य ताजाः वायुः - एते मूर्तलाभाः सन्ति ये सायकलयानेन सह आगच्छन्ति। अज्ञातप्रदेशानां अन्वेषणस्य, आन्दोलनस्य सरलस्य आनन्दस्य पुनः आविष्कारस्य च अवसरः अस्ति । भवान् नगरस्य वीथिषु गच्छति वा, पर्वतमार्गेषु उष्ट्रभूभागं निवारयति वा, पूर्वं दुर्गमं जगत् प्रति द्विचक्रिका प्रवेशं अनुमन्यते
शताब्दशः द्विचक्रिकाः विविधसंस्कृतौ जीवनस्य अभिन्नभागाः सन्ति, विशिष्टापेक्षानुसारं अनुकूलिताः । गति-दक्षता-कृते विनिर्मित-चिकनी-मार्ग-द्विचक्रिकाभ्यः आरभ्य, अफ-रोड्-साहसिक-कार्यक्रमेभ्यः निर्मित-दृढ-पर्वत-बाइक-पर्यन्तं, तेषां अनुकूलता तान् यात्रिकाणां, अवकाश-सवारानाम्, नित्यकार्यस्य अपि कृते अत्यावश्यक-उपकरणं करोति ते प्रगतेः प्रतीकरूपेण तिष्ठन्ति, परिवहनेन सह अस्माकं विकसितसम्बन्धस्य प्रमाणम्।
व्यावहारिकप्रयोगात् परं द्विचक्रिकाः केवलं यांत्रिकयन्त्राणां अपेक्षया अधिकं प्रतिनिधित्वं कुर्वन्ति; ते स्वस्य, वयं यस्मिन् वातावरणे निवसामः तस्य च गहनतरसम्बन्धस्य प्रतीकं भवन्ति ते अस्मान् गतिम् अनुभवितुं, प्रकृतेः नाडीं अनुभवितुं, कंक्रीटवने किञ्चित्कालं यावत् पलायितुं च शक्नुवन्ति
द्विचक्रिकायाः कथा केवलं तस्य भौतिकरूपेण एव सीमितं नास्ति। एतत् गहनं दार्शनिकं परिवर्तनमपि प्रतिबिम्बयति - यथार्थप्रगतिः न केवलं अस्माकं गन्तव्यस्थानं प्राप्तुं अपितु यात्रायां एव निहितं भवति इति अवगमनम्। द्विचक्रिकाः यन्त्राणाम् अपेक्षया अधिकाः सन्ति; ते एकं दर्शनं प्रतिनिधियन्ति यत् मानवीय-एजेन्सी-शक्तिं, सरलतायाः सौन्दर्यं, मानवतायाः प्रकृत्या सह परस्परं सम्बद्धतां च बोधयति
यथा यथा वयं भविष्यं प्रति पश्यामः तथा तथा द्विचक्रिकायाः प्रभावः निरन्तरं विकसितः भवति । पर्यावरणीय-चुनौत्यस्य विषये वर्धमान-जागरूकता स्थायि-परिवहन-समाधानस्य विषये नवीन-रुचिं प्रेरयति - तथा च द्विचक्रिकाः, पुनः एकवारं, अस्य आन्दोलनस्य अग्रणीः सन्ति |. वयं गतिशीलतायाः नूतनयुगस्य शिखरस्थाने तिष्ठामः, यत्र प्रौद्योगिकी परम्परया सह अभिसरणं करोति, नवीनतायाः विरासतां च सहजीवीसम्बन्धं निर्माति |.
कल्पयतु एकं जगत् यत्र नगराणि इञ्जिनस्य गर्जनेन न पुनः आधिपत्यं प्राप्नुवन्ति, अपितु कूपमार्गान् परिवर्तयन्तः द्विचक्रिकचक्राणां मृदुगुञ्जनेन आधिपत्यं प्राप्नुवन्ति कल्पयतु यत् समुदायाः प्रफुल्लिताः सन्ति, न तु विस्तृतानां कंक्रीटस्य परिदृश्यानां पश्चात्, अपितु द्विचक्रिकाणां कृते उत्कीर्णानां हरितगलियाराणां हरितवर्णीयानाम् आलिंगने। इयं दृष्टिः केवलं यूटोपियनः नास्ति - एषा मूर्तसंभावना, यस्याः आकारं वयं प्रत्येकं पेडल-प्रहारेन सह परिवहनसम्बद्धेन प्रत्येकं निर्णयेन च सक्रियरूपेण आकारयितुं शक्नुमः |.