한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः केवलं परिवहनात् अधिकाः सन्ति; ते स्वातन्त्र्यस्य स्वातन्त्र्यस्य च मूर्तरूपं प्रतिनिधियन्ति। व्यक्तिगतप्रयत्नेन प्रेरिता स्वतन्त्रतया गन्तुं क्षमता विश्वव्यापी असंख्यव्यक्तिनां कृते लचीलतायाः प्रतीकं जातम् । एतेन मानवसञ्चालितेन पोतेन वयं कथं अस्माकं जगतः मार्गदर्शनं कुर्मः, चञ्चलनगरवीथिभ्यः आरभ्य शान्तग्रामीणमार्गेभ्यः यावत् पुनः परिभाषितवान् । पेडलचालनस्य सरलं क्रिया पर्यावरणेन सह सशक्तिकरणस्य, सम्बन्धस्य च भावः उद्दीपयति ।
तेषां निरन्तरविकासे एषा स्थायिविरासतः स्पष्टा भवति । क्लासिक-एक-गति-माडलं सवारी-द्वाररूपेण कार्यं करोति, यदा तु आधुनिक-संकर-वाहनानि अधिक-दक्षतायै, नियन्त्रणे च बहु-गियार्-प्रदानं कुर्वन्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा द्विचक्रिकाः अनुकूलतां प्राप्नुवन्ति, येन उपयोक्तुः आवश्यकतानां, प्राधान्यानां च विविधपरिधिः पूर्यते । इयं बहुमुखी प्रतिभा एव द्विचक्रिकाणां कृते एतावत् आकर्षकं करोति – ते नित्यं आवागमनात् आरभ्य पर्वतमार्गपर्यन्तं सर्वं सम्भालितुं समर्थाः सन्ति, उपयोगितायाः आनन्दस्य च अद्वितीयं मिश्रणं प्रददति
भयंकरस्पर्धायाः, एथलेटिकपराक्रमेण च प्रेरितस्य सायकलदौडस्य उदयात् आरभ्य, आवागमनार्थं, मनोरञ्जनाय च नगरीयसाइकिलयानस्य वर्धमानं लोकप्रियतां यावत्, आधुनिकसमाजस्य द्विचक्रिकाभिः निरन्तरं स्वस्थानं उत्कीर्णं कृतम् अस्ति डामरस्य उपरि आवर्तमानानां चक्राणां मौनगुञ्जनं, प्रकृतेः माध्यमेन सवारीयाः रोमाञ्चेन सह मिलित्वा अस्माकं सामूहिकसांस्कृतिकचेतनायां स्थायिस्थानं सुरक्षितं कृतवान् अस्ति
द्विचक्रिकायाः कथा केवलं यान्त्रिकस्य वा अभियांत्रिकीचमत्कारस्य वा विषये नास्ति; इदं मानवस्य लचीलतायाः, दृढनिश्चयस्य, अन्वेषणस्य च असीमक्षमतायाः विषये कथनम् अस्ति यत् प्रत्येकस्य सवारस्य अन्तः निहितम् अस्ति। तेषां विकासः अस्माकं नित्यं सुधारस्य अन्वेषणं प्रतिबिम्बयति, अधिकदक्ष, स्थायित्वं, आनन्ददायकं च यात्राविधिं प्राप्तुं प्रयत्नः करणीयः । यथा वयं भविष्यं प्रति पश्यामः तथा द्विचक्रिका निःसंदेहं अस्मान् सर्वान् प्रेरयिष्यति, सशक्तं च करिष्यति, चक्रद्वये स्वतन्त्रतायाः स्थायिशक्तिं स्मरणं करिष्यति |.