गृहम्‌
कार्बनविपण्यस्य कृते एकः नूतनः प्रभातः : स्थायिभविष्यस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१७ तमे वर्षे प्रारम्भिकविरामात् परं परिदृश्यं नाटकीयरूपेण परिवर्तितम् अस्ति ।वर्षेभ्यः अनन्तरं नवीनेन उत्साहेन सह विपण्यस्य पुनः आरम्भः महत्त्वपूर्णं माइलस्टोन् चिह्नयति एतत् परिवर्तनं केवलं आर्थिकावकाशात् अधिकं सूचयति; स्थायित्वस्य प्रति गहनमूलप्रतिबद्धतां मूर्तरूपं ददाति। सीसीईआर कार्यक्रमः केवलं कार्बन उत्सर्जनस्य न्यूनीकरणस्य विषयः नास्ति, अपितु स्थायिविकासस्य आर्थिकसमृद्धेः च पोषणस्य विषयः अस्ति ।

अस्य परिवर्तनस्य पृष्ठतः एकः प्रमुखः चालकः जलवायुपरिवर्तनस्य विषये वर्धमानः जागरूकता, पर्यावरण-अनुकूल-समाधानस्य वर्धमानः आवश्यकता च अस्ति । अस्मिन् परिवर्तने जनधारणायां प्रतिमानपरिवर्तनं दृष्टम् यतः विश्वस्य देशाः सक्रियरूपेण स्वस्य उत्सर्जननिवृत्तिलक्ष्यं प्राप्तुं प्रयतन्ते । व्यवसायाः अपि स्थायित्वं आलिंगयन्ति, यत् नियामकदबावैः, विपण्यप्रवृत्त्या, सामाजिकदायित्वस्य भावेन च चालितम् अस्ति ।

सम्भावना महती अस्ति। यथा यथा सीसीईआर-परियोजनानि वैश्विक-कार्बन-कमीकरणे महत्त्वपूर्णं योगदानं दातुं आरभन्ते तथा तथा वयं कार्बन-उपयोगे नवीनतायाः अभूतपूर्वं अवसरं पश्यामः | अस्मिन् कार्बन-कॅप्चर एण्ड् स्टोरेज (ccs) इत्यादीनां नवीन-प्रौद्योगिकीनां विकासः, तथैव कार्बन-क्रेडिट्, कार्बन-लिङ्क्ड्-बॉण्ड् इत्यादीनां नवीन-वित्तीय-उपकरणानाम् विकासः अपि अन्तर्भवति विपण्यगतिशीलता निवेशस्य अवसरानां नूतनयुगस्य प्रतिज्ञां करोति, यत् विभिन्नेषु उद्योगेषु तरङ्गप्रभावं जनयति।

अस्याः कथायाः अग्रिमः अध्यायः श्वासप्रश्वासयोः कृते प्रवृत्तः अस्ति । एकस्य व्यापकस्य राष्ट्रियकार्बनविपण्यरूपरेखायाः प्रारम्भेण वयं पश्यामः यत् ccer परियोजनाः भविष्यस्य आकारं दातुं केन्द्रीयक्रीडकरूपेण उद्भवन्ति। एतत् कदमः हरिततरस्य, अधिकस्थायित्वस्य च विश्वस्य प्रति साहसिकं पदं सूचयति, यत्र आर्थिकवृद्धिः पर्यावरणीयदायित्वं च साकं गच्छति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन