한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु यत् भवतः केशेषु वायुः भवति यदा भवतः अप्रयत्नेन मुक्तग्राम्यक्षेत्रेषु स्खलितं भवति । पेडलस्य लयगतिः ऊर्जायाः एकः सिम्फोनी अस्ति या भवन्तं प्रकृतेः लयेन सह संयोजयति । प्रत्येकं पेडल-प्रहारः मुक्ति-सशक्तिकरण-भावनाम् प्रतिध्वनयति, चक्रस्य प्रत्येकं भ्रमणं स्वातन्त्र्यस्य मूर्तरूपं भवति । लौकिकं अतिक्रम्य अस्माकं जीवने मार्गं बुनति, अस्माकं परिवेशं कथं गृह्णामः इति आकारयति च ।
द्विचक्रिकायाः प्रभावः केवलं व्यक्तिगतभोगात् दूरं विस्तृतः अस्ति; समाजस्य ताने गभीरं निहितम् अस्ति। सायकलयानस्य सरलं कार्यं अस्मान् स्वयमेव अन्यैः सह च पुनः सम्पर्कं कर्तुं शक्नोति, समुदायस्य भावः, साझीकृतः अनुभवः च पोषयति । चञ्चलनगरवीथिषु कूपशिलासु चक्राणां ध्वनयः दैनन्दिनजीवनस्य कोलाहलस्य प्रतिबिम्बं भवन्ति, येन नगरीयदृश्ये सामञ्जस्यं जनयति गतिस्य सिम्फोनी निर्मीयते आधुनिकजीवनस्य दौर्गन्धस्य मध्ये अपि अस्माकं स्वतन्त्रतायाः आनन्दस्य च भावः पुनः प्राप्तुं मार्गरूपेण सायकलयानस्य एतत् सरलं कार्यं वर्तते इति स्मारकम्।
प्रकृतिमार्गेषु सवारीं कर्तुं शान्तचिन्तनं वा सहसवारानाम् विरुद्धं दौडस्य प्रतिस्पर्धात्मकरोमाञ्चः वा, द्विचक्रिका मानवस्य अन्वेषणस्य नित्यं विकसितं प्रतीकं वर्तते अस्मान् प्रेरयितुं, सशक्तं कर्तुं, अस्माकं पर्यावरणेन सह सम्बद्धं कर्तुं च अस्य क्षमता अनिर्वचनीयम् अस्ति। द्विचक्रिकायाः सह एषः स्थायिः प्रेम्णः सम्बन्धः तस्य कालातीतं आकर्षणं रेखांकयति: आधुनिकीकरणस्य प्रौद्योगिकी-उन्नतिस्य च सम्मुखे अपि कतिपयानि वस्तूनि नित्यं अत्यावश्यकानि च तिष्ठन्ति इति स्मरणं - यथा अस्माकं जीवनस्य सार-मध्ये सदा उत्कीर्णं विनयशीलं द्विचक्रिका।