गृहम्‌
गतिशीलतायाः परिवर्तनशीलाः रेतयः : इन्टेल् तथा स्वायत्तवाहनस्य भविष्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षाणां यावत् स्वायत्तवाहनचालनप्रौद्योगिक्याः अग्रणीं मोबाईल्-आइ-इत्यस्य इन्टेल्-संस्थायाः स्वामित्वं महत्त्वपूर्णं भारं धारयति । उन्नत-कॅमेरा-प्रणालीषु, संवेदक-संलयनेषु च मोबाईल-इ-इत्यस्य विशेषज्ञतायाः ईंधनेन प्रेरिता एषा साझेदारी स्वयमेव चालयितुं शक्नुवन्तः काराः केवलं भविष्यस्य काल्पनिकतायाः अपेक्षया अधिकं भवितुं मार्गं प्रशस्तं कर्तुं साहाय्यं कृतवती परन्तु अद्यतनविपण्यप्रवृत्तयः भिन्नं चित्रं चित्रयन्ति।

मोबाईलये इत्यस्य शेयरमूल्यं बहुधा न्यूनीकृतम् अस्ति, अस्मिन् वर्षे एव प्रायः ७१% पतितम् अस्ति । कम्पनी सम्प्रति तृतीयवर्षं यावत् क्रमशः हानिम् अनुभवति, पूर्वमेव प्रतिस्पर्धात्मके एवी परिदृश्ये वित्तीयचुनौत्यस्य सामनां कुर्वती अस्ति। मोबाईल्-आइ-इत्यस्य ८८% अधिकं भागं धारयति इति मूलकम्पनी इन्टेल् इदानीं चौराहे भवति – किं सा वृद्ध्यर्थम् अस्मिन् साझेदारी-विषये अवलम्बते एव? अथवा स्वायत्तवाहनचालनस्य द्रुतगत्या विकसितस्य जगतः अन्तः वैकल्पिकमार्गान् अन्वेष्टुं इच्छन्ति वा?

इन्टेल् इत्यस्य मोबाईल्-आइ-भागस्य भागं सम्भाव्यतया विक्रयति इति अद्यतनवार्ता अस्मिन् संक्रमणे महत्त्वपूर्णः संकेतः अस्ति । एतेन कदमेन इन्टेल्-निवेशस्य उपयोगः न केवलं एवी-प्रौद्योगिक्याः अधिकविकासाय परिष्काराय च अपितु नूतनबाजारेषु सामरिकविविधीकरणाय अपि कर्तुं शक्यते स्म एतेन निर्णयेन उभयोः कम्पनीयोः भविष्यस्य विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते ।

एतादृशस्य परिवर्तनस्य प्रभावः व्यक्तिगतकम्पनीभ्यः अपि विस्तृतः भवति । स्वायत्तवाहनक्षेत्रस्य समग्रं परिदृश्यं इन्टेल्-निर्णयानां परिणामेण अवश्यमेव परिवर्तनं भविष्यति । यथा, एवी-प्रौद्योगिकीम् सक्रियरूपेण विकसयन्तः कम्पनीषु निवेशकाः समुपस्थिताः भविष्यन्ति वा? अथवा ते तस्य स्थाने वाहन-उद्योगे स्थापितानां खिलाडिनां प्रति आकृष्टाः भविष्यन्ति ये अस्याः क्रान्तिकारी-प्रवृत्तेः पूंजीकरणं कर्तुम् इच्छन्ति?

mobileye केवलं सहायककम्पनी नास्ति इति स्वीकुर्वितुं महत्त्वपूर्णम्; ए.वी.-एकीकरणस्य बृहत्तर-प्रहेलिकायां एकं निर्णायकं खण्डं प्रतिनिधियति । वास्तविकसमयस्य आँकडानां संग्रहणस्य जटिलसंवेदकसूचनायाः व्याख्यानस्य च अस्य क्षमता स्वायत्तवाहनप्रौद्योगिक्याः सीमां धक्कायितुं सहायकं कृतवती अस्ति, स्वयमेव पार्किङ्गकारात् आरभ्य पूर्णतया स्वचालितराजमार्गवाहनपर्यन्तं

मोबाईल्-इत्यस्मिन् स्वस्य भागस्य विक्रयणस्य निर्णयः केवलं आर्थिकलाभस्य विषये एव न भवेत् । इन्टेल्-अन्तर्गतं व्यापकं रणनीतिक-परिवर्तनं अपि प्रतिबिम्बयितुं शक्नोति । सम्भवतः कम्पनी नूतनानां साझेदारीणां तालान् उद्घाटयितुं वा वृद्धेः नवीनतायाः च सर्वथा भिन्नमार्गान् अपि अन्वेष्टुं प्रयतते। यथा mobileye लाभप्रदताचुनौत्यैः सह निरन्तरं जूझति, intel इत्यस्य कार्याणि स्वायत्तवाहनचालनस्य भविष्यस्य विषये महत्त्वपूर्णानि अन्वेषणं प्रकाशयितुं शक्नुवन्ति तथा च अस्माकं जीवने तस्य सम्भाव्यप्रभावं प्रकाशयितुं शक्नुवन्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन