गृहम्‌
सैन्य आधुनिकीकरणस्य परिवर्तनशीलवालुकाः : नवीनता वर्चस्वयुद्धं कथं ईंधनं ददाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीय रक्षामन्त्रालयः अद्यैव एकां स्मारकीयं परियोजनां प्रारब्धवान् यत् तस्य तोपक्षमतायाः आधुनिकीकरणं विस्तारश्च । जीर्णशस्त्रप्रणालीनां स्थाने अत्याधुनिकैः, प्रौद्योगिक्याः उन्नतविकल्पैः प्रतिस्थापनस्य उद्देश्यं विशालं निविदां जारीकृतम् अस्ति । एतत् परिवर्तनं द्रुतगत्या परिवर्तनशीलवैश्विकपरिदृश्ये स्वसैन्यबलवर्धनार्थं भारतस्य महत्त्वाकांक्षां प्रतिबिम्बयति । प्रारम्भिकं लक्ष्यं तोपस्य ४०० यूनिट् आसीत्, परन्तु आधुनिकीकरणकार्यक्रमस्य महत्त्वाकांक्षिणः योजनाः तां संख्यां आश्चर्यजनकं १२०० यूनिट् यावत् धक्कायन्ति । एतत् महत्त्वाकांक्षी उपक्रमं रक्षादिग्गजानां राष्ट्रिय-अन्तर्राष्ट्रीय-सहभागिताम् आकर्षितवान्, यत्र अनुबन्धानां कृते स्पर्धां कुर्वन्तः कम्पनीनां बहुलता अस्ति । एतादृशी एकः कम्पनी भारतीयरक्षासंशोधनविकाससङ्गठनम् (drdo) अस्ति, यत् असाधारणसटीकतायाः, व्याप्तेः च कृते प्रसिद्धं लघुभारयुक्तं टो-बन्दूक-प्रणालीं विकसितुं स्थानीय-रक्षा-संस्थायाः साझेदारीम् करोति अस्य प्रौद्योगिक्याः सम्भाव्यः प्रभावः यदि सफलः भवति तर्हि परिवर्तनकारी भवितुम् अर्हति ।

एतत् परिवर्तनं भारतीयसैन्यस्य विकासे महत्त्वपूर्णं मीलपत्थरं चिह्नयति – पुरातनव्यवस्थासु निर्भरं पारम्परिकदृष्टिकोणात् अत्याधुनिकं नवीनतां आलिंगयितुं यावत् |. इयं आधुनिकीकरण-रणनीतिः केवलं जीर्ण-उपकरणानाम् प्रतिस्थापनस्य विषयः नास्ति; द्रुतगत्या परिवर्तमानस्य विश्वे निर्णायकं धारं प्राप्तुं भारतस्य महत्त्वाकांक्षां प्रतिबिम्बयति।

परन्तु प्रौद्योगिकीप्रगतेः महत्त्वाकांक्षिणां क्रयणयोजनानां च परं एकः महत्त्वपूर्णः प्रश्नः उत्पद्यते यत् एषः आधुनिकीकरणकार्यक्रमः वैश्विकशक्तिसन्तुलनं कथं प्रभावितं करिष्यति? सैन्यप्रभुत्वस्य दौडः आर्थिकप्रभावस्य, सामरिकसाझेदारीयाश्च अनुसरणेन सह गच्छति । यथा यथा देशाः प्रौद्योगिकी-आधिपत्यस्य कृते धक्कायन्ति तथा तथा ते एतादृशानि गठबन्धनानि अपि निर्मान्ति ये सम्भाव्यतया अन्तर्राष्ट्रीयक्रीडाक्षेत्रस्य पुनः आकारं दातुं शक्नुवन्ति ।

भारतीयपरिकल्पना आधुनिकयुद्धस्य जटिलतां कथं नेविगेट् कुर्वन्ति इति विषये एकं आकर्षकं केस-अध्ययनं प्रस्तुतं करोति, यत्र प्रौद्योगिकी-उन्नतिः आर्थिक-शक्तिः च विश्व-मञ्चे स्वस्य स्थितिं परिभाषितुं परस्परं संलग्नाः भवन्ति |. अग्रे गन्तुं मार्गः नवीनतायाः, महत्त्वाकांक्षायाः, वर्चस्वस्य अन्वेषणेन च प्रशस्तः अस्ति । यथा यथा एषा कथा प्रकटिता भवति तथा तथा न केवलं तान्त्रिकनिमित्तानि अपितु व्यापकराजनैतिकशाखाः अपि अवगन्तुं अत्यावश्यकं, येन वैश्विकशक्तिगतिशीलतायाः भविष्यं आकार्यते।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन