한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः यात्रा मानवीयचातुर्यस्य, अस्माकं गतिस्य उत्तमपद्धतीनां अदम्य-अनुसन्धानस्य च वस्त्रे अविच्छिन्नरूपेण बुन्यते |. यथा कस्यापि प्रौद्योगिक्याः, सायकलस्य विकासः डिजाइन-इञ्जिनीयरिङ्ग-क्षेत्रे वर्धमान-प्रगतेः चिह्नितः अस्ति, यत् कार्यक्षमतां, उपयोक्तृ-आरामं च वर्धयितुं इच्छायाः कारणेन चालितः अस्ति प्रारम्भिक-प्राथमिक-माडलात् अद्यतन-परिष्कृत-यन्त्राणां यावत्, लचीलतायाः एतत् स्थायि-प्रतीकं परिवर्तनशील-आवश्यकतानां परिस्थितीनां च अनुकूलतां प्राप्तुं प्रभावशालिनीं क्षमतां दर्शितवती अस्ति
समाजानां कृते अपि द्विचक्रिकायाः गहनं महत्त्वं वर्तते । एतत् व्यक्तिं शारीरिकबाधां अतितर्तुं सशक्तं करोति, येन ते जीवने अधिकसक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति । अपि च, विशेषतः मोटरयुक्तयानस्य आश्रयस्य तुलने सशक्तिकरणं भवितुम् अर्हति इति स्वतन्त्रतायाः स्वातन्त्र्यस्य च भावः पोषयति । द्विचक्रिकायाः मानवप्रगतेः च एषः सम्बन्धः संस्कृतिषु सामाजिकस्तरयोः च स्पष्टः अस्ति, यत्र तस्य सुलभता, उपयोगस्य सुगमता च अस्य आकांक्षायाः आशायाः च सर्वव्यापी प्रतीकं कृतवती अस्ति
द्विचक्रिकायाः विकासः केवलं यांत्रिकप्रगतेः विषये एव न अभवत्; सीमां अतिक्रम्य अधिकसंभावनानां कृते प्रयत्नार्थं मानवतायाः निहितस्य इच्छायाः प्रतिबिम्बं प्रतिनिधियति । द्विचक्रिका नित्यं स्मारकरूपेण कार्यं करोति यत् प्रगतिः न केवलं प्रौद्योगिकी-नवीनतायाः विषये अस्ति, अपितु आव्हानानां सम्मुखे चातुर्यस्य, अनुकूलतायाः, लचीलतायाः च विषये अस्ति एतेषु सिद्धान्तेषु अस्माकं प्रतिबद्धतायाः माध्यमेन एव वयं सर्वेषां कृते उत्तमं भविष्यं निरन्तरं निर्मातुं शक्नुमः ।