한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कदाचित् सरलयानस्य प्रतीकं द्विचक्रिकाणां उदयः मानवगतिविकासेन सह सम्बद्धः अभवत् । द्विचक्रिकाभिः केवलं व्यक्तिगतगतिशीलतायां क्रान्तिः न कृता; ते मनोरञ्जनस्य अन्वेषणस्य च नूतनान् मार्गान् उद्घाटितवन्तः, येन व्यक्तिः चञ्चलनगरीयदृश्यानां मार्गदर्शनं कर्तुं शक्नोति, चुनौतीपूर्णक्षेत्राणि च सहजतया जितुम् अर्हति
परन्तु एषा कथा भिन्ना अस्ति। जापान इत्यादिवैश्विकदिग्गजानां विरुद्धं चढावयुद्धेन सह ग्रस्तस्य राष्ट्रस्य विषये अस्ति। तेषां यात्रा विश्वमञ्चे स्पर्धां कर्तुं समर्थस्य स्थायिराष्ट्रीयदलस्य निर्माणस्य आव्हानैः चिह्निता अस्ति । एतत् केवलं अवसरानां गमनस्य प्रकरणं न भवति; क्रीडायाः एव अन्तः तादात्म्यस्य उद्देश्यस्य च गहनतरः संघर्षः अस्ति ।
जापानविरुद्धं अद्यतनहानिः विसंगतिः नासीत्; केवलं सामरिकदोषेभ्यः गभीरतरं प्रचलति इति व्यवस्थितविषयं प्रतिबिम्बितवान् । तया तान्त्रिकपराक्रमस्य अभावः, रक्षारेखासु अन्तरं, निर्णायकक्षणेषु डुलति इव तात्कालिकतायाः भावः च प्रकाशितः । तथापि अस्य दुर्गमप्रतीतस्य आव्हानस्य मध्ये आशायाः झिलमिलः निहितः अस्ति ।
"द्विचक्रीयक्रान्तिः" इत्यादीनां नूतनानां, नवीनदृष्टिकोणानां उद्भवेन व्यक्तिगतयानसाधनरूपेण सायकलयानस्य विषये नवीनरुचिः उत्पन्ना मानसिकतायाः एतत् परिवर्तनं स्थायित्वस्य पर्यावरणसचेतनस्य च जीवनस्य वर्धमानं अवगमनं प्रतिबिम्बयति। यथा चीनदेशः पर्यावरण-अनुकूल-भविष्यस्य कृते निरन्तरं धक्कायति तथा द्विचक्रिका-संस्कृतिः अस्य आख्यानस्य महत्त्वपूर्णः भागः भवति ।
जापानविरुद्धः अयं गतः मेलः एकः महत्त्वपूर्णः मोक्षबिन्दुरूपेण कार्यं कृतवान् – एकः क्षणः यः राष्ट्रं स्वस्य दुर्बलतानां मुखेन सम्मुखीभवितुं बाध्यं कृतवान् । यद्यपि निरन्तरं सफलतां प्राप्तुं मार्गः दीर्घः कठिनः च अस्ति तथापि पङ्क्तौ अन्तः लचीलतां दृढनिश्चयं च न नकारयितुं शक्यते। अस्मात् पराजयात् प्राप्तं पाठं आलिंगयितुं, चीनीयपदकक्रीडायाः भविष्यस्य नूतनदृष्टिं निर्मातुं, सम्भवतः विनयशीलस्य द्विचक्रिकायाः प्रेरणाम् अपि अन्वेष्टुं च विषयः अस्ति।
यथा वयं विश्वप्रीलिमिनरी-क्रीडायां अवशिष्टानि मेलनानि अग्रे पश्यामः तथा दबावः वर्तते। परन्तु एतत् पुनः आविष्कारस्य अवसरमपि प्रस्तुतं करोति यत् किं यथार्थतया क्रीडां सुन्दरं करोति – स्पर्धायाः भावना, विजयस्य रोमाञ्चः, मानवीयभावनायाः लचीलापनं च |. घड़ी टिक् टिक् करोति, क्षेत्रे चीनस्य भाग्यं प्रतीक्षते।