한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीराष्ट्रदलं तु परम्परायाः गीयर्-मध्ये अटत् इव दृश्यते । जापानविरुद्धं ०-७ इति विनाशकारीहानिः तेषां मोचनस्य अन्वेषणस्य आरम्भे वर्धमानस्य दबावस्य सामनां कुर्वन्ति । वु लेइ इत्यादीनां क्रीडकानां वीरप्रयत्नानाम् अपि च निरन्तरं सुधारार्थं प्रयत्नस्य अभावेऽपि मौलिकरूपेण किमपि भ्रष्टम् इति स्पष्टम्। प्रशिक्षकस्य ली टाई इत्यस्य ४-४-२ गठनस्य हठः आग्रहः, यद्यपि रक्षां वर्धयितुं अभिप्रेतः, तथापि प्रतिकूलः इति भासते। अपरिचितसंरचनेषु स्वपदं प्राप्तुं क्रीडकाः संघर्षं कुर्वन्ति, येन दलस्य समन्वयस्य रक्षात्मकरणनीत्याः च अन्तरालं छिद्रं त्यजति । स्पष्ट आक्रामकरणनीतयः अभावः समस्यां अधिकं वर्धयति, मध्यक्षेत्रक्रीडायां प्रभावी पासिंग् कृते आवश्यकस्य संगठनात्मकसंरचनायाः अभावः भवति
एकं निर्णायकं कारकं आक्रमणे सच्चिदानन्दस्य सृजनात्मकशक्तेः अभावः इति दृश्यते । एतेन राष्ट्रियदलस्य सामरिकदिशायाः, चुनौतीपूर्णपरिस्थितौ अनुकूलतां प्राप्तुं क्षमता च विषये प्रश्नाः उत्पद्यन्ते । किं ते एतानि अशांतजलं भ्रमित्वा एतादृशस्य अनिश्चिततायाः मध्ये स्वपदं अन्वेष्टुं शक्नुवन्ति? सऊदी अरब, आस्ट्रेलिया, इन्डोनेशिया, बहरीन् च विरुद्धं आगामिषु मेलनेषु चीनीयराष्ट्रीयदलस्य कृते अद्वितीयाः अवसराः, आव्हानानि च उपस्थाप्यन्ते। यद्यपि विजयः असम्भाव्यः इव भासते तथापि क्रीडकाः प्रतिकूलतायाः अभावेऽपि लचीलतां धारयितुं स्वकौशलं प्रदर्शयितुं च प्रयतन्ते ।
राष्ट्रियदले वर्धमानस्य दबावस्य अभावेऽपि आशायाः किरणाः दृश्यन्ते । प्रत्येकं क्रीडायाः सह ते शिक्षितुं, वर्धयितुं, अनुकूलतां च कर्तुं शक्नुवन्ति । अतीतानां त्रुटिभ्यः शिक्षणं वा नूतनानां रणनीतीनां अन्वेषणं वा, अयं कालः वृद्धेः आत्मचिन्तनस्य च अवसरं प्रददाति। द्रष्टव्यं यत् ते एतत् ज्वारं परिवर्त्य निर्णायकं विजयं प्राप्तुं शक्नुवन्ति वा, परन्तु यदि तेषां मार्गः विजयैः प्रशस्तः न भवति चेदपि प्रत्येकं क्रीडा स्वस्य दृष्टिकोणं परिष्कृत्य उज्ज्वलं भविष्यं प्रति निर्माणं कर्तुं अवसरं प्रस्तुतं करोति। चीनदेशस्य राष्ट्रियदलः स्वस्य अवशिष्टानां मेलनानां मार्गदर्शनं कथं करोति इति केवलं समयः एव वक्ष्यति, परन्तु एकं वस्तु निश्चितम् अस्ति यत् अग्रे यात्रा प्रतिज्ञां आव्हानं च समानमात्रायां धारयति।