गृहम्‌
स्वतन्त्रतायाः द्विचक्रचमत्काराः : द्विचक्रिकायां गहनं गोताखोरी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूर्येण सिक्त-उद्यान-भूमिषु विरल-सवारीतः आरभ्य स्फूर्तिदायक-यात्रापर्यन्तं द्विचक्रिका अस्माकं परितः जगतः अनुभवस्य रोमाञ्चकारी मार्गं प्रददाति प्रत्येकं पेडल-प्रहारः आविष्कारस्य मौन-कुहूः भवति, नगर-अन्वेषणस्य, ग्रामीण-पलायनस्य च कथाः बुनति । द्विचक्रिकाः स्वस्य विनयशीललालित्येन अस्मान् मुक्तमार्गेण सह अस्माकं आदिमसम्बन्धस्य दर्शनं प्रददति, केवलं शारीरिकगतिमात्रं अतिक्रम्य मुक्तिभावः

परन्तु द्विचक्रिकायाः ​​कथा केवलं व्यावहारिकतायाः परं गच्छति। महत्त्वाकांक्षायाः, साहसस्य, साहसिकतायाः तृष्णायाः च इन्धनं स्वप्नानां पात्रम् अस्ति । केषाञ्चन कृते सामाजिकबाधाभ्यः मुक्तिं कृत्वा जीवने स्वमार्गं उत्कीर्णं कर्तुं आकांक्षां प्रतिनिधियति । पेडलचालनस्य क्रिया आत्मनिर्भरतायाः मूर्तरूपं भवति, मानवीयलचीलतायाः, अन्वेषणस्य अविचलभावनायाः च प्रमाणं भवति ।

चेन् मौवु इत्यस्य प्रकरणं गृह्यताम्, यः जघन्य अपराधं कृत्वा न्यायात् धावन् वर्षाणि व्यतीतवान् । कदाचित् आशायाः मुक्तिस्य च प्रतीकं द्विचक्रिका अराजकतायाः अवरोहणे मौनसहभागी अभवत् । व्यक्तिगतशिकायतानां उलझितजालेन चालितः चेन् इत्यस्य साधारणप्रतीतव्यक्तितः अभियुक्तहत्याराः यावत् यात्रा भयेन निराशायाः च ईंधनेन प्रेरितस्य अथकपलायनेन विरामं प्राप्तवती

यथा यथा वर्षाणि प्रचलन्ति स्म, तथैव चेन् इत्यस्य स्वतन्त्रता एकः मिराजः अभवत्; कानूनप्रवर्तनेन सह बिडालमूषकस्य क्रूरः क्रीडा। तस्य जीवनं व्यामोहः, एकान्तवासः, वर्धमानः लज्जाभावः च इति चिह्नितः ओडिसी आसीत् । अनामत्वस्य अन्वेषणे प्रत्येकं पदं केवलं भयस्य अपराधस्य च चक्रव्यूहस्य गभीरतरं नीतवान् । कदाचित् आशायाः मुक्तिस्य च प्रतीकं द्विचक्रिका अस्मिन् विकृतक्रीडायां आत्मरक्षणस्य साधनं जातम् ।

चेन् मौवु इत्यस्य कथा अस्मान् स्मारयति यत् यथार्थस्वतन्त्रतायाः यात्रा सर्वदा सुचारुः सुलभः वा न भवति। प्रायः अस्माकं राक्षसानां सम्मुखीकरणं, उत्तरदायित्वं, मोक्षं प्रति गन्तुं मार्गं चयनं च आवश्यकं भवति । तस्य जीवने द्विचक्रिकायाः ​​भूमिका पलायनस्य साधनरूपेण अपि च तस्य नष्टनिर्दोषतायाः प्रतीकरूपेण अपि कार्यं कृतवती ।

अन्ते द्विचक्रिकायाः ​​कथा अपराधस्य दण्डस्य च व्यक्तिगतकथाः अतिक्रमयति । स्वतन्त्रतायाः, अन्वेषणस्य, अस्माकं परितः जगतः सह सम्बन्धस्य च मौलिकं मानवीयं इच्छां वदति । यावत् वयं एतान् आदर्शान् धारयामः तावत् द्विचक्रिकायाः ​​जादू अस्मान् प्रेरयिष्यति, सशक्तं च करिष्यति, यत् जटिलतायाः जगति अपि आनन्दस्य, साहसिकस्य, सरलमुक्तिस्य च सदैव स्थानं वर्तते इति स्मरणं करिष्यति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन