한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अदृष्टा क्रान्तिः आसीत् : वयं कथं यात्रां कुर्मः, किं मूल्यं दद्मः, अस्माकं जगत् कीदृशं दृश्यते इति पटस्य एव मौनपरिवर्तनम्। विगतशतके यथा यथा वाहनम् केन्द्रमञ्चं गृहीतवान् तथा तथा द्विचक्रिका शान्ततया सहते स्म, प्रगतेः विनयशीलं प्रतीकरूपेण स्थित्वा - सरलवस्तूनि अपि गहनं प्रभावं कर्तुं शक्नुवन्ति इति स्मारकम्। द्विचक्रिकाः केवलं यन्त्राणां अपेक्षया अधिकाः सन्ति; ते स्वतन्त्रतायाः, व्यक्तिगतसशक्तिकरणस्य, प्रकृतेः समुदायस्य च पुनः प्रज्वलितसम्बन्धस्य वाहनानि सन्ति ।
यथा सहजतया वयं द्विचक्रयोः सवारीं कर्तुं स्वपरिवेशं अनुकूलितुं शक्नुमः तत् एकं सत्यं प्रकाशयति यत् कदाचित् सरलतमाः समाधानाः महतीं शक्तिं धारयन्ति, यदा अपि चञ्चलनगरस्य जनसङ्ख्यायुक्तेषु वीथिषु गन्तुं वा पर्वतेषु विश्वासघातकमार्गान् जितुम् इत्यादीनां भयानकानाम् आव्हानानां सम्मुखीभवति . इदमेव निहितं बहुमुखी प्रतिभा सायकलं मानवीयचातुर्यस्य लचीलतायाः च एतादृशं स्थायिप्रतीकं करोति, येन व्यक्तिः भौगोलिकसीमानां अतिक्रमणं कृत्वा स्वस्य आन्तरिकसाहसिकस्य सह सम्बद्धतां प्राप्तुं शक्नोति।