한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथायाः आरम्भः सम्भावनायाः किरणेन भवति - अगस्तमासस्य १९ दिनाङ्के उद्घाटितः विद्यालयस्य बसमार्गः । छात्राणां तेषां परिवाराणां च सम्मुखे यत् रसद-अवलोकनं भवति तस्य समाधानं प्रतिज्ञातवान् । प्रारम्भिकं बाधकं पारितम् – न्यूनातिन्यूनं एकदर्जनं मातापितरः मार्गे प्रतिबद्धाः । ततः, धनं सुरक्षितम् इति वार्ता आगता, येन मातापितरौ सामान्यतां प्राप्तुं आशां प्राप्नुवन् । तथापि एषः विजयः अल्पायुषः एव आसीत् । एकः निर्णायकः विवरणः पतितः: नूतनं न्यूनतमं सवारगणना आवश्यकतां कार्यान्वितुं विद्यालयस्य निर्णयः, मासस्य पूर्वं दशतः १४ यावत् वर्धितः। आकस्मिकपरिवर्तनेन बहवः परिवाराः भ्रान्ताः, कुण्ठिताः च अभवन् ।
यथा यथा दिवसाः सप्ताहेषु रक्तं गच्छन्ति स्म तथा तथा बसमार्गस्य भविष्यं परितः मौनं पूर्वस्मात् अपि अधिकं भवति स्म । कुटुम्बाः स्वस्य सीमितगतिशीलतायाः सह ग्रस्ताः अवशिष्टाः आसन् । यातायातस्य, भयङ्करमार्गस्य, कोटिदिशासु गच्छन्तमिव नगरस्य मार्गदर्शनस्य च निरपेक्षा असुविधा च सह संघर्षं कर्तव्यस्य आशा अतीव वास्तविकी अभवत्
एषा स्थितिः केवलं एकान्तघटना एव नास्ति; एतत् बीजिंगस्य शिक्षाव्यवस्थायाः परिवहनक्षेत्रे बृहत्तरं प्रणालीगतसङ्घर्षं प्रकाशयति । मातापितृणां समक्षं ये आव्हानाः सन्ति ते नगरे सार्वजनिकयानस्य भविष्यस्य विषये व्यापकचिन्तासु प्रतिध्वनिताः सन्ति। प्रत्येकं स्वकीयानां कठिनतानां बाधानां च समुच्चययुक्तं जटिलं मार्गजालं अस्याः परिवहनदुविधायाः हृदये स्थितानां जटिलतानां प्रतिबिम्बं भवति
विद्यालयाः पुनः उद्घाटिताः, छात्रजीवनं पुनः प्राथमिकतारूपेण भवति चेत्, प्रश्नः अस्ति यत् परिवर्तनस्य चक्राणि यथार्थतया भ्रमितुं आरभन्ते वा?