गृहम्‌
विद्यालयबसस्वप्नानां लूपहोल्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कथायाः आरम्भः सम्भावनायाः किरणेन भवति - अगस्तमासस्य १९ दिनाङ्के उद्घाटितः विद्यालयस्य बसमार्गः । छात्राणां तेषां परिवाराणां च सम्मुखे यत् रसद-अवलोकनं भवति तस्य समाधानं प्रतिज्ञातवान् । प्रारम्भिकं बाधकं पारितम् – न्यूनातिन्यूनं एकदर्जनं मातापितरः मार्गे प्रतिबद्धाः । ततः, धनं सुरक्षितम् इति वार्ता आगता, येन मातापितरौ सामान्यतां प्राप्तुं आशां प्राप्नुवन् । तथापि एषः विजयः अल्पायुषः एव आसीत् । एकः निर्णायकः विवरणः पतितः: नूतनं न्यूनतमं सवारगणना आवश्यकतां कार्यान्वितुं विद्यालयस्य निर्णयः, मासस्य पूर्वं दशतः १४ यावत् वर्धितः। आकस्मिकपरिवर्तनेन बहवः परिवाराः भ्रान्ताः, कुण्ठिताः च अभवन् ।

यथा यथा दिवसाः सप्ताहेषु रक्तं गच्छन्ति स्म तथा तथा बसमार्गस्य भविष्यं परितः मौनं पूर्वस्मात् अपि अधिकं भवति स्म । कुटुम्बाः स्वस्य सीमितगतिशीलतायाः सह ग्रस्ताः अवशिष्टाः आसन् । यातायातस्य, भयङ्करमार्गस्य, कोटिदिशासु गच्छन्तमिव नगरस्य मार्गदर्शनस्य च निरपेक्षा असुविधा च सह संघर्षं कर्तव्यस्य आशा अतीव वास्तविकी अभवत्

एषा स्थितिः केवलं एकान्तघटना एव नास्ति; एतत् बीजिंगस्य शिक्षाव्यवस्थायाः परिवहनक्षेत्रे बृहत्तरं प्रणालीगतसङ्घर्षं प्रकाशयति । मातापितृणां समक्षं ये आव्हानाः सन्ति ते नगरे सार्वजनिकयानस्य भविष्यस्य विषये व्यापकचिन्तासु प्रतिध्वनिताः सन्ति। प्रत्येकं स्वकीयानां कठिनतानां बाधानां च समुच्चययुक्तं जटिलं मार्गजालं अस्याः परिवहनदुविधायाः हृदये स्थितानां जटिलतानां प्रतिबिम्बं भवति

विद्यालयाः पुनः उद्घाटिताः, छात्रजीवनं पुनः प्राथमिकतारूपेण भवति चेत्, प्रश्नः अस्ति यत् परिवर्तनस्य चक्राणि यथार्थतया भ्रमितुं आरभन्ते वा?

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन