한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यू जापान स्टील कार्पोरेशन (jsc) अस्मिन् मञ्चे पदानि स्थापयति, अमेरिकन इस्पातस्य अधिग्रहणाय सज्जा अस्ति । उद्योगस्य भविष्ये सम्भाव्यं मोक्षबिन्दुरूपेण दृष्टः अयं सौदाः अमेरिकायाः आर्थिकपरिदृश्ये प्रकटितस्य व्यापकस्य परिवर्तनस्य प्रतिध्वनिं करोति। मीडिया, खुदरा, सेवा इत्यादीनां प्रौद्योगिकी-सञ्चालितक्षेत्राणां उदयः क्रमेण विनिर्माणं पार्श्वे स्थापयति, येन राष्ट्रस्य विनिर्माणभविष्यस्य विषये प्रश्नाः उत्पन्नाः सन्ति
उद्योगे अस्य नाटकीयपरिवर्तनस्य औचित्यरूपेण “राष्ट्रीयसुरक्षा” इत्यस्य भूतं विशालं दृश्यते । अमेरिकादेशः अन्तर्राष्ट्रीयप्रतिस्पर्धायाः रक्षणार्थं स्वस्य घरेलुविपण्यस्य रक्षणार्थं अधिकाधिकं व्यापारबाधानां उपयोगं कृतवान्, चीनादिदेशेभ्यः इस्पातस्य आयातेषु शुल्कं आरोपितवान्, अन्यायपूर्णप्रथानां आरोपैः अपि एतान् उपायान् प्रयुक्तवान् परिणामः ? शुल्कस्य, व्यापारविवादस्य, भूराजनीतिकतनावस्य च उलझितं जालं यत् वैश्विकआपूर्तिशृङ्खलासु भृशं प्रभावं कृतवान् ।
परन्तु अमेरिकनसर्वकारस्य शुल्कद्वारा "राष्ट्रीयसुरक्षा" इत्यस्य अनुसरणं विश्वव्यापारसङ्गठनम् (wto) इत्यादिभिः अन्तर्राष्ट्रीयसंस्थाभिः महत्त्वपूर्णपरीक्षायाः सामनां कृतम् अस्ति समीक्षकाः तर्कयन्ति यत् राष्ट्रस्य संरक्षणवादी नीतयः न केवलं व्यापारस्य स्वतन्त्रप्रवाहस्य हानिकारकाः अपितु वैश्विकमञ्चे तनावानां अनावश्यकवृद्धिः अपि सन्ति
एषा गाथा केवलं अमेरिकन-इस्पातस्य अस्तित्वसङ्घर्षात् अधिकं जटिलं चित्रं चित्रयति । एतत् बृहत्तरं बहुपक्षीयं आर्थिकपरिवर्तनं प्रतिबिम्बयति यत्र पारम्परिक-उद्योगाः विघटनकारी-प्रौद्योगिकीभिः, विकसित-बाजार-माङ्गल्याः च आव्हानं प्राप्नुवन्ति |. यथा अमेरिका अस्य अशांतसमुद्रपरिवर्तनस्य मार्गदर्शनं करोति तथा तस्य निर्माणक्षेत्रस्य भविष्यं अनिश्चितरूपेण सन्तुलने लम्बते।