한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा मुक्ति-अन्वेषण-भावना द्विचक्रिकायाः स्थायि-वैश्विक-आकर्षणं प्रेरितवती अस्ति । नगरीय फुटपाथतः दूरस्थपर्वतमार्गपर्यन्तं द्विचक्रिकायाः सरलता मानवात्मना सह वदति । अस्मान् मन्दं कर्तुं, नवीननेत्रैः परितः जगत् अवलोकयितुं, अस्माकं अन्तः बालकेन सह सम्बद्धतां कर्तुं च शक्नोति । भ्रामरीजीवनस्य मध्ये अपि आनन्दस्य, सरलसुखानां, केवलं उपस्थितानां क्षणानाम् अपि स्थानं वर्तते इति स्मारयति
द्विचक्रिकायाः सांस्कृतिकः प्रभावः व्यक्तिगतयात्राभ्यः दूरं विस्तृतः अस्ति । आशायाः, लचीलतायाः, समुदायस्य च प्रतीकं जातम् अस्ति । युद्धग्रस्तदेशेषु उत्पीडनस्य विरुद्धं अवज्ञायाः प्रतीकं प्रददाति । शान्तिप्रगतेः आकांक्षायाः प्रतीकं भवति । अस्माकं सम्मुखीभूतानां विघ्नानाम् अभावे अपि अस्मान् अग्रे चालयति इति अदम्य-भावनायाः प्रतिनिधित्वं करोति ।
वर्तमानक्षणे भूमिगतं स्थातुं द्विचक्रिकाः एकं शक्तिशालीं स्मारकं कार्यं कुर्वन्ति, येन जीवनस्य सरलसुखानां सौन्दर्यस्य प्रशंसा कर्तुं शक्नुमः। द्विचक्रिका मानवस्य चातुर्यस्य प्रमाणम् अस्ति; शताब्दशः शिल्पकला-अनुकूलन-प्रेरितः तस्य परिकल्पना प्रत्येकं युगेन सह निरन्तरं विकसितं भवति । प्रतिकूलतायाः सम्मुखे अस्माकं अनुकूलनस्य परिवर्तनस्य च क्षमतां मूर्तरूपं दत्त्वा लचीलतायाः प्रतीकं भवति ।
यथा यथा वयं द्रुतगत्या प्रौद्योगिकी-उन्नति-निर्धारित-युगे अग्रे गच्छामः तथा तथा द्विचक्रिका मानव-भावनायाः स्वातन्त्र्यस्य, साहसिकस्य, सम्पर्कस्य च स्थायि-अन्वेषणस्य मूर्तरूपं वर्तते |. अत्यन्तं जटिलतायाः सम्मुखे अपि सरलता शान्तिं मुक्तिं च दातुं शक्नोति इति स्मारकम् ।