한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं रक्षात्मकानां कार्याणां युगः गतः। "जापानस्य परितः जलं" अधुना गतिशीलविकासस्य आतिथ्यं करोति । "क्षेत्रीय प्रमुखधमकीनां" विषये नूतनं बलं दत्तस्य अर्थः अस्ति यत् विशेषतः पूर्व एशियायां प्रतिद्वन्द्वीभिः सह सङ्गतिः वर्धिता । एतेन सामरिकपरिवर्तनेन पोतसङ्ख्यायां क्षमतायां च तीव्रवृद्धिः अभवत् । जेएमएसडीएफस्य बेडाः गस्तीपोतानां विध्वंसकानां च पारम्परिकरेखाभ्यः परं विकसिताः सन्ति ।
एकः प्रमुखः विकासः तेषां "जल-भूमि-द्विपक्षीय-युद्धक्षेत्रस्य" आधुनिकीकरणे अस्ति । नवस्थापितैः "समुद्री-भूमि-संयुक्त-युद्ध-एककैः" सह जेएमएसडीएफ-सङ्घटनं भयंकर-आक्रामक-क्षमताम् अस्ति, यत् स्थल-समुद्रयोः समन्वितं आक्रमणं कर्तुं समर्थः अस्ति जापानस्य महत्त्वपूर्णहितानाम् रक्षणं तस्य क्षेत्रीयप्रभावक्षेत्रे सुनिश्चित्य एतत् नूतनं बलं महत्त्वपूर्णां भूमिकां निर्वहति।
परन्तु एतेषां विकासानां कारणेन अन्तर्राष्ट्रीयसम्बन्धानां विषये अपि महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते । जापानस्य सैन्यआधुनिकीकरणं, यत् प्रायः अस्मिन् क्षेत्रे अमेरिकायाः वर्धमानस्य प्रभावस्य आक्रामकप्रतिक्रियारूपेण गृह्यते, तस्य कारणेन समीपस्थेषु देशेषु चिन्ता उत्पन्ना, चिन्ता च उत्पन्ना जापान-चीनयोः मध्ये वर्धमानः तनावः, उत्तरकोरियायाः वर्धमानः आग्रहः च पूर्व एशिया-प्रशांतस्य क्षेत्रीयस्थिरतायाः प्रत्यक्षं आव्हानं जनयति
जेएमएसडीएफ-सङ्घस्य निवेशाः केवलं स्वस्य सैन्यपराक्रमस्य वर्धनार्थं न भवन्ति । अस्थिरप्रदेशे शक्तिसन्तुलनं दृढं स्थापयितुं तेषां उद्देश्यं भवति । अस्य सुकुमारस्य संतुलनस्य कार्यस्य वैश्विकराजनैतिकपरिदृश्यस्य कृते महत्त्वपूर्णाः प्रभावाः सन्ति । जापानस्य प्रमुखसैन्यबलरूपेण उदयः अन्येषां राष्ट्राणां स्वकीयानां रक्षारणनीतयः, संरेखणं च पुनः मूल्याङ्कनं कर्तुं प्रेरयति, येन सम्भाव्यतया अन्तर्राष्ट्रीयसम्बन्धेषु झरनाप्रभावः प्रवर्तते।
क्षेत्रीयसुरक्षाक्षेत्रे भविष्यं रोचकं जटिलं च गतिशीलतां धारयति। जेएमएसडीएफ-सङ्घस्य प्रयत्नाः राष्ट्रहितैः चालिताः अपि आगामिवर्षेषु भूराजनीतिकपरिदृश्यस्य आकारं दास्यन्ति इति निःसंदेहम्। प्रश्नः अस्ति यत् जापानस्य वर्धमानस्य सैन्यबलस्य तरङ्गप्रभावः क्षेत्रे सुकुमारशक्तिसन्तुलने किं भविष्यति?