गृहम्‌
आर्थिकज्वारस्य परिवर्तनशीलाः ज्वाराः : यदा दराः न्यूनाः भवन्ति तदा तस्य किं अर्थः ?

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेरोली नामकः प्रसिद्धः अर्थशास्त्री अद्यैव स्वस्य विश्वासं प्रकटितवान् यत् फेड् इत्यनेन सेप्टेम्बरमासे आगामिसमागमस्य समये ५० आधारबिन्दुदरस्य कटौतीं कर्तुं धक्कायितव्यम् इति। सः तर्कयति स्म यत् "दरकटनस्य द्रुततरगतिः न्याय्यः" इति, व्याजदराणि तटस्थतां प्रति न्यूनीकर्तुं आवश्यकतां उद्धृत्य । तस्य तर्कः, यत् विपण्यस्य अपेक्षाणां आधारेण, महङ्गानि, बेरोजगारी च सम्भाव्यप्रभावः च, तेषां पूर्वसावधानतायाः स्थितिः सम्भाव्यं परिवर्तनं सूचयति

तथापि अग्रे मार्गः आव्हानैः विना नास्ति । फेडस्य कार्यं केवलं दरं कटयितुं न भवति; इदं रोजगारं महङ्गानि च इत्यादीनां आर्थिकसूचकानाम् पुनः मापनस्य जटिलतानां मार्गदर्शनस्य विषये अपि अस्ति । यद्यपि फेरोली उभयोः सम्भाव्यजोखिमान् पश्यति तथापि महङ्गानि वर्धमानस्य ज्वारस्य विरुद्धं तात्कालिकतरं कार्यं कर्तुं सः विश्वसिति । "यदि भवान् कार्यवाही कर्तुं पूर्वं महङ्गानि २% यावत् प्रत्यागन्तुं प्रतीक्षते तर्हि भवान् बहुकालं प्रतीक्षते स्यात्" इति सः विपण्यप्रवृत्तिविषये अन्वेषणात्मके खण्डे अवदत्, बेरोजगारीदराः स्वस्य पूर्णरोजगारसीमायाः समीपे भवितुम् अर्हन्ति इति च अवदत्

श्रमविपण्यं सम्प्रति अशान्तिं प्राप्नोति यथा बेरोजगारीदरस्य हाले एव वर्धमानेन सूचितम्, एषा प्रवृत्तिः आर्थिक "अवरोहणस्य" चर्चां प्रेरितवती परन्तु फेरोली इत्यस्य दृष्टिकोणेन स्थितिः गतिशीलतां प्रकाशयति। तस्य वृत्तिः सूचयति यत् फेड-संस्थायाः मन्दतायाः सम्भाव्यजोखिमस्य विरुद्धं स्वस्य कार्याणि तौलनीयानि, न तु पूर्व-कल्पित-संकल्पनाभिः न डुबन्ति यत् तेषां विपण्य-परिवर्तनस्य प्रतिक्रिया कथं कर्तव्या इति।

फेरोली इत्यस्य अन्वेषणं केवलं पूर्वानुमानं न भवति; तेषु आर्थिकचक्रानाम्, तेषां जटिलसम्बन्धानां च विषये तस्य गहनबोधः प्रतिबिम्बितः भवति । अटलाण्टा-फेडरल् रिजर्व-अध्यक्षस्य बोस्टिकस्य हाले एव स्वरस्य परिवर्तनं, यः अधुना दर-कटन-रणनीतिं आलिंगयितुं सज्जः अस्ति, सः अस्य आर्थिक-नृत्यस्य गतिशील-प्रकृतेः अन्यत् प्रमाणम् अस्ति एतत् परिवर्तनं सूचयति यत् आर्थिकदृश्यं निरन्तरं विकसितं भवति, तथा च फेडस्य अनुकूलतायै पर्याप्तं चपलता आवश्यकी अस्ति।

महङ्गानि, बेरोजगारीदराणि, फेडस्य निर्णयप्रक्रिया च इत्येतयोः जटिलपरस्परक्रियायाः अवगमनं अस्माकं कृते महत्त्वपूर्णम् अस्ति, यतः ते सर्वे गतिशीले नित्यं विकसितप्रणाल्यां परस्परं सम्बद्धाः सन्ति। तदा एव वयं प्रत्येकस्य मौद्रिकनीतिकार्यस्य गहनं प्रभावं यथार्थतया ग्रहीतुं शक्नुमः । यद्यपि विपण्यस्य अस्थिरता उन्नतस्तरस्य एव तिष्ठति तथापि एताः अन्वेषणाः अग्रे किं भविष्यति इति बहुमूल्यं स्पष्टतां प्रददति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन