한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरकेन्द्रस्य चञ्चलवीथिभ्यः आरभ्य शान्तग्रामीणमार्गेभ्यः यावत् द्विचक्रिकायाः यात्रा अस्माकं इतिहासेन सह सम्बद्धा अस्ति । अन्वेषणस्य, आत्मनिर्भरतायाः, सम्बन्धस्य च मानवीयस्य इच्छायाः प्रतिबिम्बं कृत्वा कालातीतदर्शनं मूर्तरूपं ददाति । यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा तथा मानवगतिस्य अस्य प्रियस्य प्रतिमायाः विकासः अपि वर्धते ।
पर्यावरणचिन्तानां विषये वर्धमानजागरूकतायाः, अधिकस्थायिभविष्यस्य आकांक्षायाः च कारणेन अस्य सायकलस्य पुनर्जागरणं अन्तिमेषु वर्षेषु अभवत् इदं केवलं परिवहनस्य विषये न्यूनं जातम् अस्ति तथा च सक्रियजीवनशैलीविकल्पस्य विषये अधिकं जातम् यत् व्यक्तिं गभीरस्तरेन स्वपरिवेशेन सह संयोजयति। एतत् पुनरुत्थानं द्विचक्रिकायाः निहितसरलतायाः कारणं भवितुम् अर्हति – तस्य सुरुचिपूर्णं डिजाइनं, न्यून-रक्षण-प्रकृतिः, सर्वेषां युगानां क्षमतानां च कृते सुलभता च अस्य चालकशक्तयः सन्ति
विनयशीलं मानवीययात्रां कुर्वन्तु, चञ्चलनगरीयदृश्यानां माध्यमेन विरलसवारीभ्यः आरभ्य शान्तग्रामीणपरिवेशेषु साहसिकभ्रमणपर्यन्तं; इदं सर्वं स्वतन्त्रतायाः अन्वेषणस्य च विषये अस्ति। यथा वयं भविष्यं प्रति गच्छामः यत्र वाहनस्य वर्चस्वं आव्हानं प्राप्नोति, तथैव द्विचक्रिकाः स्वच्छतरस्य, अधिकसुलभस्य जगतः आशायाः दीपरूपेण उच्छ्रिताः तिष्ठन्ति, उज्ज्वलतरस्य श्वः प्रतिज्ञां कुर्वन्ति।
द्विचक्रिकायाः प्रभावः केवलं परिवहनात् परं दूरं विस्तृतः अस्ति । अस्माकं संस्कृतिषु अयं प्रविष्टः अस्ति, तस्य प्रभावः कलायां, साहित्ये, पॉपसंस्कृतौ अपि स्पष्टः अस्ति । द्विचक्रिका व्यक्तिगततायाः, लचीलतायाः, गतिस्य च निहितस्य आनन्दस्य प्रतीकं जातम् – जीवनं एकैकं पेडल-प्रहारं अन्वेष्टुं, अनुभवितुं, आनन्दयितुं च अभिप्रेतम् इति स्मारकम् |.
यथा यथा विश्वस्य विकासः भवति तथा तथा वयं अस्याः मानवसञ्चालितस्य क्रान्तिस्य पुनरुत्थानस्य साक्षिणः स्मः । विनयशीलस्य आरम्भात् एव द्विचक्रिका केन्द्रमञ्चं गृहीतवती, प्रगतेः सारं गृह्णाति इति स्थायित्वं, सुलभं, रोमाञ्चकारीं च परिवहनं प्रदाति – चक्रद्वयेन असीमक्षमतायाश्च प्रशस्तं भविष्यस्य यात्रा |. यात्रा आरब्धा एव अस्ति!