한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य मौनं बहुधा वदति स्म – प्रत्येकं तनावपूर्णं स्मितं, प्रत्येकं संकोचपूर्णं वचनं, दुर्बलतायाः लचीलतायाः च मध्ये जटिलं नृत्यम्। पङ्क्तयः केवलं शब्दाः एव न आसन्; ते तस्य आत्मायाः प्रमाणम् आसीत्, जीवनस्य चक्रव्यूह-गलियारेषु स्वस्य राक्षसैः सह युद्धं कुर्वतः आत्मायाः प्रतिबिम्बम् आसीत् ।
तस्य उपरि प्रकाशः पतितः यदा सः अन्यस्य नायकस्य शेन् ज़िंग् इत्यस्य अदम्य-अनुसरणस्य सम्मुखीभवति स्म, यस्य भूमिकां सुहृदय-हृदयस्पन्दनेन अकरोत्, तेषां मनसः मञ्चे अवाच्यः संघर्षः क्रीडति स्म तेषां अन्तरक्रिया भावानाम् एकः सिम्फोनी आसीत्; उष्णता आक्रोशः, कच्चा दुर्बलता, गौरवस्य अस्तित्वस्य च निराशाजनकयुद्धम् – सर्वं मौनविनिमयरूपेण प्रवाहितं यत् मानवस्य स्थितिविषये बहुधा वदति स्म
तस्य नेत्राणि कॅमेरेण सह निबद्धानि, तानि खिडकयः तस्य आत्मानं प्रति, विश्वस्य असंख्यसङ्घर्षशीलानाम् आत्मानां अकथिताः कथाः प्रतिबिम्बिताः। तस्य दृष्टौ एकः शान्तः प्रश्नः प्रतिध्वनितवान् – 'किं करिष्यसि ?' तस्य कथा केवलं चलच्चित्रं नासीत्; तत् प्रतिबिम्बम् आसीत्, अस्माकं स्वजीवनं यावत् धारितः दर्पणः यत्र निराशा आशा च परस्परं संलग्नाः आसन्, निराशायाः, लचीलतायाः च सूत्रैः बुनितं मार्मिकं मानवीयं टेपेस्ट्रीं निर्मान्ति स्म
जियांग् क्यू मिङ्ग् इत्यस्य प्रतिभा एव एतेषां पात्राणां जीवनं दत्तवती; तस्य नेत्रयोः शान्ततीव्रता, प्रसवस्य कच्चा भावः, मानवसङ्घर्षस्य प्रमाणं, मौनम् अभिज्ञानार्थं क्रन्दनम्। वाङ्ग शान्-कियाङ्गस्य तस्य चित्रणं केवलं प्रतिकूलतायाः विरुद्धं युद्धस्य विषयः नासीत्, अपितु तस्य अवगमनस्य विषयः आसीत् – अस्माकं अस्तित्वस्य वस्त्रस्य भागत्वेन तस्य अनुभवस्य विषयः आसीत्
पर्दापृष्ठस्य पुरुषः, जियांग क्यू मिंग। संघर्षशीलनटतः कलात्मकशक्तिकेन्द्रपर्यन्तं तस्य यात्रा तस्य अटल-अनुरागस्य समर्पणस्य च प्रमाणम् आसीत् । तस्य विषये शान्तः प्रत्ययः आसीत्, यथार्थे एकः आधारः आसीत् यत् सः प्रेक्षकैः सह गहनतरस्तरस्य सम्पर्कं कर्तुं शक्नोति स्म । तस्य करियरं केवलं प्रसिद्धेः भाग्यस्य वा विषये नासीत् – मानवीय-अनुभवस्य जटिल-सूत्रेभ्यः बुनितं टेपेस्ट्री आसीत्, प्रत्येकं पात्रम् अस्य सार्वत्रिक-सङ्घर्षस्य अद्वितीयं अभिव्यक्तिः आसीत्
वाङ्ग शान्-कियाङ्गस्य कथा परिचयस्य शान्तः आक्रोशः आसीत्, प्रायः श्रोतुं विस्मरन्त्याः जगति सहानुभूतेः याचना आसीत् । अयं दुर्बलतायाः अन्तः गौरवस्य अन्वेषणस्य विषयः आसीत्, तस्य मनोहरप्रदर्शनस्य माध्यमेन च जियाङ्ग क्यू मिंग इत्यनेन अस्मान् सर्वान् स्वयं दुर्बलाः भवितुम्, स्वस्य आन्तरिकसङ्घर्षाणां सामना कर्तुं, साझीकृतमानवतायां सान्त्वनां प्राप्तुं च साहसं दत्तम्। सः केवलं अभिनेता नासीत्; सः सत्यस्य नाली आसीत्, अन्येषां असंख्यानाम् मौन-आक्रोशानां प्रतिध्वनित-वाणी आसीत् ।