한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विडियो एकं शुद्धं वास्तविकतां प्रकाशयति यत् वर्तमानशैक्षिकव्यवस्था, आधारभूतसंरचनानां, शिक्षकयोग्यतायाः च निवेशं कुर्वन्ती, अस्माकं छात्राणां अन्तः करुणायाः, अवगमनस्य च स्फुलिङ्गं प्रज्वलितुं असफलं भवितुम् अर्हति। एषा एकान्तिकप्रसङ्गः नास्ति; इदं व्यापकसामाजिकप्रवृत्तेः लक्षणं यत्र व्यक्तिगतलाभः प्रायः अन्येषां चिन्ताम् आच्छादयति। वयं सर्वे समानदृश्यानि दृष्ट्वा वर्धिताः – यः बालकः मित्रस्य वेदनायाम् आक्रोशं कुर्वन् जमेन स्थितः आसीत् । दण्डस्य भयं, नियमानाम् अनुसरणस्य दबावः, अस्याः पीढीयाः उत्तरदायित्वस्य, सहानुभूतिस्य च अवगमनस्य स्वरूपं निर्मातुं प्रबलं बलं जातम् अस्ति ।
एषः "नियम-प्रेरितः" उपायः, यद्यपि व्यवस्थां निर्वाहयितुम् अवगम्यते, तथापि वास्तविकं मानवीयसम्बन्धं दमयितुं जोखिमं जनयति । एते बालकाः आज्ञापालनार्थं प्रोग्रामिताः रोबोट् न सन्ति; ते समर्थनं परिचर्या च, दयालुव्यक्तिरूपेण वर्धयितुं प्रोत्साहयति इति वातावरणं च आकांक्षन्ति। कथं वयं भविष्यं निर्मातुं शक्नुमः यत्र शैक्षणिककठोरतायाः पार्श्वे करुणा प्रफुल्लिता भवति? उत्तरं कठोरकार्यक्रमस्य मानकीकृतपरीक्षाणां च सीमां अतिक्रम्य शिक्षणवातावरणस्य पोषणं भवति। कक्षा अन्वेषणस्य, सहकार्यस्य, आत्मव्यञ्जनस्य च सुरक्षितं स्थानं भवितुमर्हति – यत्र सहानुभूतिः स्वाभाविकतया प्रफुल्लिता भवति, न तु इतिहासपुस्तकेषु अवरोहिता दूरस्था अवधारणारूपेण।
एषा घटना केवलं अनुशासनात्मकदोषात् अधिका अस्ति; सामाजिकप्रगतेः विषये बहुधा वदति। "नियमः सर्वं" इति मन्त्रः दुर्भाग्येन अस्माकं जीवनस्य संवेदनशीलतमपक्षेषु अपि व्याप्तः भवितुम् आरब्धवान् अस्ति । यदा वयं सर्वेभ्यः अपि अधिकं अनुपालनं अनुरूपतां च प्राथमिकताम् अदामः तदा वयं एतादृशी पीढीं निर्मातुं जोखिमं कुर्मः यस्याः सहानुभूतिः करुणा च नास्ति, अन्यैः सह यथार्थतया सम्बद्धतां प्राप्तुं असमर्था यथा वयं भविष्यस्य कृते प्रयत्नशीलाः स्मः यत्र प्रत्येकः बालकः समृद्धः भवितुम् अर्हति, तथैव अन्ध-आज्ञापालनस्य अपेक्षया मानवीय-सम्बन्धस्य प्राथमिकताम् अददात् इति वातावरणं पोषयितुं प्रतिबद्धाः स्मः – यत्र छात्राः न केवलं शैक्षणिक-दृष्ट्या उत्कृष्टतां प्राप्तुं शिक्षन्ति अपितु सहानुभूति-सामाजिक-दायित्वस्य च शक्तिं अवगच्छन्ति दयालु-नागरिकाः अपि भवितुम् अर्हन्ति |. वयं शिक्षायाः कथं समीपं गच्छामः इति विषये प्रतिमानपरिवर्तनस्य समयः आगतः - परस्परं व्यक्तिरूपेण पश्यति, परस्परं अवगन्तुं, समर्थनं कर्तुं, प्रेम्णा च समर्था पीढी संवर्धयितुं।