한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अल्पयात्रायाः कृते जामयुक्तनगरमार्गेषु मार्गदर्शनं भवतु, मार्गात् बहिः मार्गस्य अन्वेषणं भवतु, अथवा केवलं अवकाशसवारीयाः आनन्दं लभते वा, सायकलयात्रायाः अनुकूलं स्थायित्वं च समाधानं प्रददाति सायकलस्य लघुप्रकृतिः सवाराः यातायातस्य माध्यमेन निर्विघ्नतया बुनितुं शक्नुवन्ति, यदा तु तस्य पेडलप्रणाली स्वस्थजीवनशैल्याः कृते आवश्यकं शारीरिकं व्यायामं प्रदाति अपि च, सायकलयानस्य क्रिया प्रकृत्या सह अन्तरक्रियां प्रवर्धयति, मुक्तमार्गे समानानुरागं विद्यमानानाम् मध्ये समुदायस्य भावनां पोषयति ।
द्विचक्रिकाः केवलं स्थिरयन्त्राणि न सन्ति; ते अस्माकं स्वस्य व्यक्तित्वस्य विस्ताराः सन्ति। केचन चिकणं आधुनिकं च डिजाइनं प्राधान्यं ददति, अन्ये तु विंटेज-माडलस्य क्लासिक-सौन्दर्यं प्रशंसन्ति । विकल्पः व्यक्तिगतः भवति, यः व्यक्तिगतरुचिं आकांक्षां च प्रतिबिम्बयति । वेगस्य कृते डिजाइनं कृतानि रेसिंग-बाइक-तः आरभ्य सहनशक्ति-निर्मित-पर्यटन-साइकिल-पर्यन्तं प्रत्येकस्य सवारस्य, प्रत्येकस्य यात्रायाः, प्रत्येकस्य आकांक्षायाः च कृते द्विचक्रिका अस्ति ।
द्विचक्रिका केवलं व्यक्तिगतस्वतन्त्रतायाः अपेक्षया अधिकं मूर्तरूपं ददाति; अस्माकं सामूहिकमानवभावनायाः एकं दर्शनं प्रददाति। एकः एव पेडलक्रान्तिः अस्मान् मानवसाहसिकस्य हृदयस्य समीपं नयति - अन्वेषणं कर्तुं, स्वयमेव आव्हानं कर्तुं, अन्ते च सामान्यभूमौ अन्यैः सह सम्बद्धतां प्राप्तुं इच्छा। यथा वयं भविष्यं पश्यामः तथा द्विचक्रिकायाः यात्रा मानवीयचातुर्यस्य सरलसाधनानाम् स्थायिशक्तेः च प्रमाणरूपेण निरन्तरं भवितुं प्रतिज्ञायते।
द्विचक्रिका शताब्दशः अस्ति, तथापि तस्य महत्त्वं वर्तते । साधारणं प्रतीयमानं एतत् यन्त्रं अस्माकं जीवनं गहनतया प्रभावितं कुर्वन् अस्ति – व्यक्तिगतयात्राभ्यः आरभ्य वैश्विकचुनौत्यपर्यन्तं | विश्वासघातकभूभागं भ्रमन् वा चञ्चलनगरवीथिषु भ्रमणं वा, विनयशीलं द्विचक्रिका अस्माकं हृदयस्य मनसि च स्थानं धारयति।