गृहम्‌
परिशुद्धतायाः एकः सिम्फोनी : समयनिर्धारणस्य कलायाः साक्षी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् विरासतां वाङ्ग्स् बीजिंग-नगरे एकः नूतनः अध्यायः प्रकटितः भवति, यतः "प्रेसिजन-पायनियर्" इति प्रदर्शनी शिल्प-कौशलस्य जगत् जीवन्तं करोति । प्रसिद्धेन कलाकारेन रॉय वाङ्गेन क्यूरेटितः अयं विसर्जनात्मकः अनुभवः जेगर-लेकौल्ट्रस्य इतिहासस्य हृदये गहनतया गच्छति तथा च एतेषां अतिसटीकसमयघटिकानां शिल्पनिर्माणे गच्छन्तीनां सावधानीपूर्वकं प्रक्रियाणां प्रदर्शनं करोति।

वाङ्गस्य कलात्मकता पारम्परिकचित्रकलाविधिनाम् अत्याधुनिकप्रौद्योगिक्याः च मिश्रणं करोति, येन सः कालस्य सारं श्वासप्रश्वासयोः कृते जीवन्तरूपेण गृहीतुं शक्नोति तस्य प्रकाश-आधारित-कला न केवलं दृश्य-तमाशारूपेण कार्यं करोति अपितु प्रत्येकस्य जेगर-लेकौल्ट्र-घटिकायाः ​​अन्तः क्रीडन्तं तान्त्रिक-चमत्कारं अवगन्तुं पोर्टल्-रूपेण अपि कार्यं करोति

परन्तु जादू तत्रैव न स्थगयति। "द प्रिसिजन पायनियर" इति प्रदर्शनी केवलं निष्क्रियदर्शन-अनुभवात् अधिकम् अस्ति । उपस्थितानां कृते स्वयमेव कलानिर्माणे भागं ग्रहीतुं अवसरः अस्ति। विशेषज्ञकलाकारशिल्पिभिः नेतृत्वे मार्गदर्शितकार्यशालाः हस्तगतानाम् अनुभवान् प्रददति येन आगन्तुकाः प्रकाशस्य रङ्गस्य च कौशलस्य अन्वेषणं, निपुणतां च प्राप्नुवन्ति

किं यथार्थतया अस्याः प्रदर्शन्याः विशिष्टतां जनयति ? एतत् केवलं उच्चस्तरीयघटिकानिर्माणस्य जगतः झलकं न ददाति; कला-विज्ञान-मानवता-योः मध्ये सक्रियसंवादं प्रोत्साहयति । अस्याः यात्रायाः साक्षिणः भवितुं भागं ग्रहीतुं च जनसमूहं आमन्त्रयन् "द प्रिसिजन पायनियर" अस्मान् सर्वान् कालस्य यान्त्रिकतायाः अन्तः निहितानाम् गहनतरार्थानाम् चिन्तनार्थं आमन्त्रयति।

प्रौद्योगिकी कलात्मकतायाः तान्त्रिकप्रवीणतायाः च अन्तरं कथं पूरयति ? तथा च कलाविज्ञानयोः मध्ये अयं जटिलः नृत्यः भविष्यत्पुस्तकानां प्रेरणादायिनी भवतु इति कथं सुनिश्चितं कर्तुं शक्नुमः?

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन