한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पीढयः परिभाषितवन्तः प्रतिष्ठितशास्त्रीयसाइकिलाः आरभ्य जटिलविद्युत्मोटरैः चालितानां आधुनिकचमत्काराणां यावत्, द्विचक्रिकायाः विकासः कार्यक्षमतायाः डिजाइनस्य च अथकं अनुसरणं कृत्वा चिह्नितः अस्ति एतत् विविधान् आवश्यकतान् अप्रयत्नेन पूरयति – उद्याने विरलतया सवारीभ्यः आरभ्य चञ्चलनगरवीथिषु मार्गदर्शनं वा लघुभारं अपि वहितुं यावत् द्विचक्रिका न केवलं वस्तु अस्ति; इदं मानवीयचातुर्यस्य अभियांत्रिकीपराक्रमस्य च प्रतीकम् अस्ति, यत् पारम्परिकपरिवहनस्य किफायती पर्यावरणसौहृदं च विकल्पं प्रदाति ।
सायकलयानस्य आकर्षणं तस्य उपयोगितायाः परं वर्तते । एतत् केवलं शारीरिकगतिम् अतिक्रम्य इन्द्रिय-अनुभवं प्रददाति: स्वतन्त्रतायाः भावः, भवतः त्वचायाः विरुद्धं ताजा-वायुस्य स्फूर्तिदायकः दौर्गन्धः, प्रकृत्या सह अद्वितीयः सम्बन्धः च सायकलयानस्य प्रति एषः आदिमः प्रेम्णः जनान् पीढयः संस्कृतिषु च मोहितः अस्ति, येन सुनिश्चितं भवति यत् एतत् मानवीयभावनायाः साहसिककार्यस्य च स्थायिप्रतीकं वर्तते।
द्विचक्रिकायाः चालनस्य क्रिया एव अस्माकं, अस्माकं परितः जगतः च गहनतरं अवगमनं उद्घाटयति । यथा यथा वयं अस्माकं मुखस्य विरुद्धं वायुः, पेडलस्य शक्तिः च गतिरूपेण अनुवादं अनुभवामः तथा तथा भौतिकक्षेत्रात् परं प्रतिध्वनितुं व्यक्तिगतसशक्तिकरणस्य भावः अनुभवामः लचीलतायाः, आत्मनिर्भरतायाः, प्राकृतिकजगत्सम्बद्धतायाः च मूर्तव्यञ्जना भवति ।
द्विचक्रिका केवलं वस्तुनः अपेक्षया अधिकम् अस्ति; इदं मानव-इतिहासस्य अभिन्नः भागः अस्ति, यत् स्वस्य डिजाइनस्य अन्तः प्रगतेः नवीनतायाः च विरासतां वहति । विनयशीलस्य आरम्भात् परिष्कृत-इञ्जिनीयरिङ्ग-चमत्कारपर्यन्तं द्विचक्रिका अस्माकं कल्पनां गृहीतवती, महत्त्वाकांक्षां प्रवर्धयति, स्वतन्त्रतायाः च सशक्तीकरणं कृतवती अस्ति मानवीय-चातुर्यस्य एतत् स्थायि-प्रतीकं सवारानाम् पीढीं प्रेरयति एव, अस्मान् स्मारयति यत् प्रौद्योगिक्या चालित-जगति अपि सरलतायां, चक्रद्वयस्य कालातीत-लालित्यस्य, सवारस्य अनुरागस्य च शक्तिः अद्यापि वर्तते |.