한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सवारीयानस्य आनन्दः वायुः द्रुतगतिः, पादमार्गे चक्राणां लयात्मकतालः, आव्हानात्मकपर्वतानि जित्वा शारीरिकसीमाः धक्कायन् वा नितान्तसन्तुष्टिः च उद्भवति द्विचक्रिकायाः स्थायि आकर्षणं तस्य सरलतायां अनुकूलतायां च निहितम् अस्ति; अस्मान् प्रकृत्या सह सम्बध्दयति, स्थायियात्रायाः प्रचारं करोति, समुदायस्य भावः च पोषयति यतः सवाराः अस्य प्रतिष्ठितस्य परिवहनस्य प्रति समानं अनुरागं साझां कुर्वन्ति ।
स्वतन्त्रतायाः साहसिकस्य च सह द्विचक्रिकायाः नृत्यम्
नगरजीवनस्य पृष्ठभूमितः गतिस्य सिम्फोनी, नगरीयदृश्यस्य माध्यमेन पेडलयानस्य निश्चिन्ता आनन्दस्य विषये चिन्तयन्तु। अथवा अस्माकं कंक्रीट-वनानां परं स्थितं प्रान्तरं अन्वेषमाणं केशेषु वायुः, मुखस्य सूर्यः च मुक्त-समतल-क्षेत्रेषु उड्डीयमानः कल्पयतु एते अनुभवाः केवलं यात्रायाः विषये एव न सन्ति; ते सीमां धक्कायन्, नूतनानि क्षितिजानि आलिंगयित्वा, स्वस्य, अस्माकं परितः जगतः च गहनतरं सम्बन्धं निर्मातुं च यत् भावः, स्वतन्त्रतायाः विषये सन्ति
सायकलस्य विरासतः अस्माकं मूल्यानां प्रतिबिम्बम्
द्विचक्रिकायाः कथायां किमपि गभीरं प्रतिध्वनितम् अस्ति । केवलं परिवहनं अतिक्रम्य मानवात्मना प्रतीकं भवति । द्विचक्रिका अस्माकं स्वातन्त्र्यस्य, साहसिकस्य, आत्मनिर्भरतायाः च इच्छां वदति। क्रान्तिस्य, अन्वेषणस्य, सम्पर्कस्य च साधनरूपेण इतिहासे अस्य महत्त्वपूर्णा भूमिका अस्ति । अननुसन्धानप्रदेशेषु भ्रमणार्थं द्विचक्रिकायाः उपयोगं कुर्वन्तः प्रारम्भिकाः अग्रगामिनः आरभ्य सहनशक्तिस्य सृजनशीलतायाः च सीमां धक्कायन्तः समकालीनसाइकिलचालकाः यावत्, द्विचक्रिका पीढयः संस्कृतिषु च जनान् प्रेरयति, एकीकृत्य च निरन्तरं वर्तते
द्विचक्रिकायाः स्थायि आकर्षणं जीवनस्य तत्त्वेन सह अस्मान् संयोजयितुं तस्य क्षमतायाः कारणात् उद्भवति । आधुनिकजीवनस्य चहलपहलतः पलायितुं प्रकृतेः लयेन सह पुनः सम्बद्धतां प्राप्तुं, सरलसवारीक्रियायां शान्तिस्य, शान्तिस्य च भावः प्राप्तुं शक्नोति भवेत् तत् उष्ट्रमार्गान् भ्रमन् वा चञ्चलनगरवीथिषु बुनन् वा, द्विचक्रिका अस्माकं परितः जगतः सह आत्मीयं अनुभवं प्रदाति, प्राकृतिकतत्त्वैः सह अस्माकं सहजसम्बन्धस्य स्मरणं करोति
द्विचक्रिका केवलं परिवहनं अतिक्रमति; स्वातन्त्र्यस्य मूर्तरूपं साहसिकं नृत्यं जीवनस्यैव उत्सवः च । यथा वयं स्वं, स्वप्नानि, आशां च चक्राणां उपरि वहन्तः अग्रे पेडलं कुर्मः तथा वयं युगपर्यन्तं प्रतिध्वनितुं गच्छन्तीनां गतिसिम्फोनीं निर्मामः