한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शताब्दशः द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकं भवति; इदं सांस्कृतिकघटना अभवत् यत् मुक्तिस्य, प्रगतेः, मुक्तमार्गस्य च प्रशंसायाः भावनां मूर्तरूपं ददाति। कृषकैः क्षेत्राणि पारं कर्तुं प्रयुक्तस्य सरलस्य, विनम्रस्य द्विचक्रिकायाः आरभ्य नगरकेन्द्रेषु दौडं कुर्वन्तः प्रौद्योगिक्याः उन्नतविद्युत्द्विचक्रिकापर्यन्तं मानवतायाः गतिशीलतायाः स्वतन्त्रतायाः च आवश्यकतायाः पार्श्वे द्विचक्रिकाः निरन्तरं विकसिताः सन्ति
विनयशीलं द्विचक्रिकाम् सहनशक्ति-साहसिक-कथानां कृते कैनवासरूपेण मन्यताम् । तत्र बालकानां प्रथमद्विचक्रीयवाहनानि शुद्धहर्षेण आरुह्य आजीवनं अन्वेषणस्य अनुरागं उत्पद्यते इति कथाः सन्ति । अन्ये परिचितमार्गेषु सायकलयानस्य, प्रकृत्या सह सम्बद्धतायाः, प्रत्येकस्मिन् पेडल-प्रहारे आन्तरिक-शान्तिं च प्राप्य शान्त-ताले सान्त्वनां प्राप्नुवन्ति
समाजे द्विचक्रिकायाः प्रभावः अनिर्वचनीयः अस्ति। अस्य लघुभारयुक्तः, युक्तियोग्यः च डिजाइनः जनान् पूर्वं दुर्गमं भूभागं भ्रमितुं शक्नोति स्म । यथा यथा द्विचक्रिका प्रारम्भिककाष्ठचतुष्कोणात् परिष्कृत इस्पातदिग्गजानां कृते विकसितवती तथा तथा व्यक्तिभ्यः नूतनमार्गान् जितुम् सशक्तं कृतवती, सीमां धक्कायन् व्यक्तिगतवृद्धेः आविष्कारस्य च अवसरान् उद्घाटयति स्म
एतत् सर्वव्यापीं स्वातन्त्र्यस्य प्रतीकं अस्माकं सामूहिकचेतनायां स्वयमेव बुनति, यत् न केवलं परिवहनसाधनं अपितु मानवीयक्षमतायाः मूर्तरूपं अपि प्रतिनिधियति इदं स्मारकं यत् सरलतमवस्तूनि अपि अपारशक्तिं धारयितुं शक्नुवन्ति, अस्मान् अन्वेष्टुं, स्वयमेव आव्हानं कर्तुं, जीवनं यत् साहसिकं प्रदाति तत् आलिंगयितुं च आग्रहं करोति, एकैकं पेडल-प्रहारं।