한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं परिवहनात् परं द्विचक्रिकायाः असंख्यलाभाः प्राप्यन्ते । एतत् शारीरिकसुष्ठुतां प्रवर्धयति, प्रदूषणस्तरं न्यूनीकरोति, साझीकृतयात्राणां माध्यमेन समुदायस्य भावनां पोषयति च । क्लासिकः द्विचक्रीयः अनुभवः वा नवीनतमाः अत्याधुनिकाः डिजाइनाः वा, सायकलानि पीढयः यावत् साहसिकं, सम्पर्कं च प्रेरयन्ति एव एषा स्थायिविरासतः स्वतन्त्रतायाः स्वायत्ततायाः च प्रतीकत्वेन तेषां आन्तरिक-आकर्षणस्य प्रमाणम् अस्ति ।
सरलयानयानतः बहुपक्षीयसांस्कृतिकप्रतिमापर्यन्तं सायकलयात्रा अस्माकं मानवीयभावनायाः विषये गहनं सत्यं प्रकाशयति यत् वयं अन्वेषणं, मुक्तिं, स्वत्वस्य भावः च आकांक्षेम। अधिकाधिकं परस्परं सम्बद्धे जगति द्विचक्रिका तेषां आदर्शानां स्मारकरूपेण कार्यं करोति, प्रकृत्या सह पुनः सम्पर्कं कर्तुं, मुक्तमार्गं आलिंगयितुं, जीवनस्य अधिकविचारितगत्या अनुभवं कर्तुं च आग्रहं करोति
परन्तु द्विचक्रिकायाः आधुनिकपुनरावृत्तिः पारम्परिकप्रतिबिम्बात् परं विस्तृता अस्ति । वयं पश्यामः यत् प्रौद्योगिकी नवीनता द्विचक्रिकायाः चालनस्य अर्थः किम् इति सीमां धक्कायति। विद्युत्-सहायता-प्रणाल्याः, जीपीएस-निरीक्षणेन च सुविधायाः, कार्यक्षमतायाः, सुरक्षायाः च नूतनयुगस्य आरम्भः कृतः, येन सायकलयानस्य सारस्य एव पुनः परिभाषा कृता एताः उन्नतयः, स्थायियानस्य वर्धमानप्रवृत्त्या सह मिलित्वा, अस्माकं युगपुरातनस्य यात्राविधिं दृष्ट्वा मौलिकरूपेण परिवर्तनं कुर्वन्ति
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा द्विचक्रिका अधिकसंभावनानां प्रतिज्ञां धारयति । कल्पयतु स्वायत्तद्विचक्रिकाः नगरदृश्यानां माध्यमेन बुनन्ति, अथवा व्यक्तिगतआवश्यकतानां प्राधान्यानां च कृते विशेषतया अनुकूलिताः अनुकूलितमाडलाः। वयं केवलं व्यक्तिगतपरिवहनात् अनुभवस्य सम्पूर्णतया नूतनक्षेत्रं प्रति गच्छामः, यत्र विनयशीलः द्विचक्रिका केन्द्रमञ्चं गृह्णाति।
द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकम् अस्ति; अस्माकं स्वातन्त्र्यस्य, स्वातन्त्र्यस्य, सम्पर्कस्य च आकांक्षाणां प्रतीकात्मकं प्रतिनिधित्वम् अस्ति। यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा आधुनिकजीवनस्य वस्त्रे अधिकं जटिलतया बुनितुं द्विचक्रिका यात्रां निरन्तरं करोति ।