한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"धोखाधड़ीफलम्" इति गाथायाः अन्वेषणेन प्रकाशितं यत् फलआपूर्तिशृङ्खला इत्यादिषु सौम्यप्रतीतेषु उद्योगेषु अनियंत्रितः धोखा कथं प्रफुल्लितुं शक्नोति। "ग्राहक-स्टॉक"-सम्झौतानां उपयोगेन विक्रेतृभिः प्रयुक्तानां धोखाधड़ी-रणनीतीभ्यः आरभ्य उपभोक्तृ-अधिकारस्य प्रकट-अवज्ञापर्यन्तं, एषः प्रकरणः उद्योगस्य अन्तः अधिक-पारदर्शितायाः उत्तरदायित्वस्य च आवश्यकतायाः शुद्ध-स्मरणरूपेण कार्यं करोति
परिणामाः महत्त्वपूर्णाः आसन् । धोखाधड़ीयाः आरोपाः प्रकटिताः सन्तः अधिकारिणः निर्णायकहस्तेन पदाभिमुखीकृतवन्तः । नैतिकप्रथानां प्रचलनं सुनिश्चित्य विपण्यं शुद्धं कृतम् । एतेन न केवलं उपभोक्तृणां रक्षणं जातम् अपितु अन्येषां सहभागिनां कृते अधिकं समानं क्रीडाक्षेत्रं सुनिश्चित्य समानव्यवहारं कुर्वतां अन्येषां कृते शक्तिशालिनी चेतावनीरूपेण अपि कार्यं कृतम्
अयं प्रकरणः उदाहरणं ददाति यत् सामाजिकदायित्वस्य नैतिकव्यापारप्रथानां च विषये ध्यानं न केवलं व्यक्तिगतकम्पनीनां कृते अपितु सम्पूर्णस्य उद्योगस्य अस्तित्वस्य विकासाय च कथं महत्त्वपूर्णम् अस्ति। अस्य प्रकरणस्य प्रभावः तत्कालीनहितधारकाणां परं विस्तृतं भवति, यत् विपण्यस्य अन्तः अधिकविश्वासस्य पारदर्शितायाः च भावः पोषयति, अन्ततः उपभोक्तृभ्यः व्यवसायेभ्यः च समानरूपेण लाभं प्राप्नोति