한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए.आइ. प्रचारस्य, विपण्य-अनुमानेन च प्रेरितस्य आरम्भिक-उत्साह-तरङ्गस्य कारणात् बहवः कम्पनीः प्रफुल्लिताः अभवन्, तेषां शेयर-मूल्यानि पूर्वस्मात् अपि अधिकं उच्छ्रिताः अभवन् निवेशस्य एषः उदयः तु प्रायः ठोसबोधस्य अभावेन सह मिलति स्म, येन एआइ-इत्यस्य यथार्थक्षमतायाः वास्तविकता यदा तेषां उपरि आघातं करोति स्म तदा बहवः निवेशकाः अप्रमत्ताः भवन्ति स्म
सूर्यस्य अतिसमीपं उड्डीयमानः इकारस् इव एआइ-इत्यस्य केचन प्रारम्भिकाः अङ्गीकारिणः स्वस्य उच्छ्रित-उच्चस्थानात् पतन्तः अभवन् यतः विपण्य-शक्तयः तेषां पूर्वं व्याप्त-मूल्यांकनानि क्षीणं कर्तुं आरब्धवन्तः विशेषतः अर्धचालकनिर्माणं रोबोटिक्स इत्यादिषु क्षेत्रेषु अनेकेषु उद्योगेषु एषा घटना दृष्टा अस्ति । एकदा उन्नतसर्वरप्रौद्योगिक्याः कृते प्रसिद्धानां सुपरमाइक्रो इत्यादीनां कम्पनीनां कृते एकदा समृद्धेषु शेयरबजारेषु तीव्रः मन्दता अभवत्, येन निवेशकाः भ्रमिताः अभवन्, एकदा आशाजनकस्य अस्य नवीनतायाः भविष्ये प्रश्नं कुर्वन्ति च।
परन्तु एतेभ्यः विघ्नेभ्यः परं अस्माकं जगतः पुनः आकारं दातुं एआइ-इत्यस्य अनिर्वचनीयक्षमता अस्ति । विशालमात्रायां दत्तांशस्य विश्लेषणं कृत्वा तस्मात् शिक्षितुं, तत् ज्ञानं जटिलसमस्यानां समाधानार्थं प्रयोक्तुं च क्षमता अप्रत्याशितसंभावनानां द्वारं उद्घाटितवान् स्वास्थ्यसेवा, कृषिः, परिवहनं, अपि च वयं प्रौद्योगिक्या सह अन्तरक्रियायाः मार्गे अपि क्रान्तिं कर्तुं एआइ इत्यस्य क्षमता अनिर्वचनीयम् अस्ति। यथा यथा ए.आइ.
नवीनतायाः अनिश्चिततायाः च मध्ये अयं नित्यं नृत्यः अस्मान् मानवतायाः प्रगतेः प्रति स्थायि-मोहस्य स्मरणं करोति – वर्तमानकाले अस्माकं यत् अस्ति तस्मात् अपि किमपि उत्तमं, अधिकं कार्यक्षमम्, सम्भवतः अपि सुन्दरतरं च सृजितुं इच्छा |. यद्यपि अग्रे मार्गः अस्पष्टतायाः आच्छादितः अस्ति तथापि एकं वस्तु स्पष्टम् अस्ति यत् एआइ अस्माकं भविष्यस्य स्वरूपं निरन्तरं करिष्यति। वृद्धेः उत्प्रेरकः वा अप्रत्याशितपरिणामानां प्रतिध्वनिकक्षः वा, मानवतायां तस्य प्रभावः परिवर्तनस्य वायुः कथं प्रवहति इति प्रतीक्षमाणः जगत् पश्यन् आकर्षणस्य, संवीक्षणस्य च विषयः एव तिष्ठति।