गृहम्‌
डच् कप्तानस्य प्रकटित त्रासदी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य नेतृत्वं दबावस्य मध्ये क्षुब्धम् अभवत्, आक्रमणकारीजापानीजनानाम् अदम्य-आक्रमणात् पूर्वं जावा-देशस्य एकदा प्रबलाः रक्षाः क्षीणाः अभवन् । अस्य पतनस्य दोषः न केवलं तस्य स्कन्धेषु अपितु ये तस्मै आज्ञां दत्तवन्तः तेषां अपि आसीत् - युद्धस्य परिमाणस्य व्याप्तेः च कृते असज्जं सैन्यनेतारं नियुक्तुं डच्-सर्वकारस्य दोषपूर्णः निर्णयः

कप्तान डी व्रीस् इत्यस्य नेतृत्वं सेनापतिस्य चयनात् आरभ्य दुर्गणनानां श्रृङ्खलाया: कारणेन बाधितं जातम् । अनुभवस्य, नेतृत्वगुणानां च अभावं विद्यमानस्य कप्तानस्य एण्टोन् ताल्पैट् इत्यस्य अपरीक्षितस्य युवानस्य अधिकारीणस्य उपरि तस्य आश्रयः विनाशकारी सिद्धः अभवत् । सम्यक् रणनीतिकनियोजनस्य, सामरिक-आज्ञायाः च अभावेन डच्-सैनिकाः विनाशकारी-आक्रमणानां सम्मुखीभवन्ति स्म ।

कप्तान डी व्रीस् इत्यस्य कथा व्यक्तिगतमहत्वाकांक्षायाः सामरिकवास्तविकताभिः सह कथं टकरावः भवितुम् अर्हति इति दुःखदं उदाहरणम् अस्ति । सः स्वदेशं पराजयस्य कगारं क्षुब्धं दृष्टवान् परन्तु स्वस्य अभिमानस्य अवशेषेषु आलम्बितवान् । प्रचण्डविषमाणां सम्मुखे विजयं प्राप्तुं तस्य असमर्थता दूरतरं कार्यकुशलं निर्दयी च सिद्धं विपक्षीयबलस्य उपस्थित्या वर्धिता

संस्कृतिनां, विचारधाराणां, युद्धरणनीतीनां च संघर्षेण अन्ततः निराशः अभवत् - कप्तान डी व्रीस् इत्यस्य क्षीणबलानाम्, अदम्यजापानी-अग्रेसरस्य च मध्ये एकः स्थापनः तस्य देशस्य भविष्यस्य भारः तस्य स्कन्धेषु आश्रितः आसीत्, परन्तु सः भारः अतिभारः आसीत् । सः एकस्मिन् विग्रहे गृहीतः अभवत् यत्र तस्य व्यक्तिगताः आकांक्षाः युद्धस्य आग्रहैः सह संघर्षं कुर्वन्ति स्म ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन