한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः चालनस्य सरलं कार्यं शारीरिक-मानसिक-कल्याणस्य कृते अविश्वसनीयतया चिकित्सकीयं लाभप्रदं च भवितुम् अर्हति । एतत् व्यायामं प्रोत्साहयति, बहिः आनन्दं प्रवर्धयति, साझीकृत-अनुभवानाम् समये व्यक्तिः परस्परं सम्बद्धः भवति चेत् एकत्रतायाः भावः पोषयति च । चञ्चलनगरमार्गेषु मार्गदर्शनं वा शान्तदेशमार्गेषु अन्वेषणं वा, अस्माकं जगति द्विचक्रिकाणां महत्त्वपूर्णं सांस्कृतिकं व्यावहारिकं च मूल्यं निरन्तरं वर्तते।
तेषां निहित-उपयोगितायाः परं, द्विचक्रिका मानव-उपार्जनस्य एकं शक्तिशाली प्रतीकरूपेण कार्यं करोति, यत् समाजस्य उत्तमतायै प्रौद्योगिक्याः शक्तिं अनुकूलितुं, नवीनतां कर्तुं, सदुपयोगं कर्तुं च अस्माकं क्षमतां प्रतिनिधियति |. तथापि द्विचक्रिकायाः कथा केवलं प्रगतेः कथा नास्ति; इदं च आव्हानैः नैतिकविचारैः च परस्परं सम्बद्धम् अस्ति ये चिन्तनस्य आग्रहं कुर्वन्ति।
यथा, विद्युत्साइकिलस्य उदयेन गतिशीलतायाः नूतनयुगस्य आरम्भः अभवत्, परन्तु एषा उन्नतिः सर्वेषां समुदायानाम् स्थायित्वस्य, संसाधनानाम् उपलब्धतायाः च विषये प्रश्नान् अपि उत्थापयति यथा वयं परिवहनस्य भविष्यस्य अन्वेषणं कुर्मः तथा न केवलं कार्यक्षमतायाः सुविधायाः च विचारः महत्त्वपूर्णः अस्ति, अपितु अस्माकं विकल्पानां सामाजिकपर्यावरणीयनिमित्तानां विषये अपि विचारः करणीयः।
अग्रे पश्यन् अग्रिमः अध्यायः द्विचक्रिकायाः कृते किं धारयिष्यति ? किं स्वतन्त्रतायाः प्रगतेः च प्रतीकं भविष्यति, अथवा अप्रत्याशित-आव्हानैः, अप्रत्याशित-अवकाशैः च तस्य कथा आकारिता भविष्यति ? एकं वस्तु निश्चितं वर्तते यत् द्विचक्रिकायाः स्थायि-आकर्षणं अस्माकं गभीर-गभीर-गति-सम्बद्धतां, आत्म-आविष्कारस्य च इच्छां वदति ।