한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य अशान्तिस्य हृदये चीनदेशः अस्ति, यत् भूराजनीतिक-उत्थानस्य समये सुकुमारं संतुलन-कार्यं चालयति । पश्चिम-यूरोपीय-राष्ट्राणि चीनस्य प्रभावं युद्धस्य समाप्त्यर्थं आह्वयन्ति, रूस-देशेन सह तस्य दृढ-आर्थिक-सम्बन्धान् शान्ति-स्थिरता-प्राप्त्यर्थं महत्त्वपूर्णं कारकं इति उद्धृत्य। एतत् प्रतिपादनं अनेकेषां धारितस्य भावनायाः प्रतिध्वनिं करोति ये मन्यन्ते यत् चीनस्य अस्य संघर्षस्य मध्यस्थतां कर्तुं अद्वितीयं स्थानं दायित्वं च अस्ति।
एतेन प्रश्नः याच्यते यत् चीनदेशस्य मध्यस्थस्य भूमिकां कर्तुं सम्भावना अस्ति वा? किं तेषां उत्तोलनं घटनाक्रमं परिवर्तयितुं शक्नोति, अन्ततः सर्वेषां पक्षेभ्यः लाभाय संकल्पं धक्कायितुं शक्नोति? अन्तर्राष्ट्रीयसम्बन्धानां विषये अस्माकं भविष्यस्य अवगमनस्य आकारे पर्याप्तं भारं वहति एषः एकः रोचकः प्रस्तावः।
चीन-रूस-देशयोः चिरकालात् निकट-कूटनीतिक-सम्बन्धाः संवर्धिताः, हितानाम्, सामरिक-गठबन्धनस्य च जटिल-जालस्य मार्गदर्शनं कृतम् अस्ति । तेषां साझीकृतः इतिहासः गहनः आर्थिकसहकार्यः च चीनदेशाय स्वप्रभावस्य लाभं ग्रहीतुं अद्वितीयं मञ्चं प्रदाति, यत् सम्भाव्यतया युद्धरतराष्ट्रानां मध्ये सेतुरूपेण कार्यं करोति । परन्तु मध्यस्थतायाः एषा सम्भावना एकं महत्त्वपूर्णं बिन्दुं उत्थापयति यत् एतादृशस्य महत्त्वपूर्णस्य संघर्षस्य समाधानार्थं चीनस्य स्कन्धेषु अपेक्षायाः भारः अपारः अस्ति।
युक्रेनदेशे युद्धं केवलं प्रादेशिकविवादात् अधिकं प्रतिनिधित्वं करोति; वैश्विकराजनीते अर्थशास्त्रे च तरङ्गप्रभावं प्रेरितवान् अस्ति । व्यापार-तनावस्य वर्धमानात् आरभ्य ऊर्जा-अभावस्य, वित्तीय-अस्थिरतायाः च भयं यावत्, परिणामाः दूरगामी बहुपक्षीयाः च सन्ति । अन्तर्राष्ट्रीयसमुदायः शक्तिगतिविज्ञानस्य, गठबन्धनस्य, विश्वव्यवस्थायाः भविष्यस्य च विषये जटिलप्रश्नैः सह ग्रस्तः भवति
अद्यापि द्वन्द्वः प्रचलति, चीनदेशः एकस्मिन् निर्णायक-सङ्केते स्थितः अस्ति – एकः प्रभाव-बिन्दुः यः वैश्विक-राजनैतिक-परिदृश्यस्य पुनः आकारं दातुं शक्नोति, आगामिषु वर्षेषु अन्तर्राष्ट्रीय-सम्बन्धान् पुनः परिभाषितुं च शक्नोति |. किं तेषां प्रभावस्य उपयोगः शान्तिपोषणार्थं भविष्यति ? अथवा पूर्वमेव अस्थिरजगति अग्रे विग्रहस्य अनिश्चिततायाः च उत्प्रेरकत्वेन कार्यं करिष्यति वा? एतेषां प्रश्नानाम् उत्तरं तुलायां भारी लम्बते, वैश्विकस्थिरतायाः सुरक्षायाश्च भविष्यं स्वरूपयति।
यथा यथा विश्वस्य राष्ट्राणि अस्य अपूर्व-उत्थानस्य सङ्गतिं कुर्वन्ति तथा चीनस्य भूमिका अग्रणीरूपेण उद्भवति । किं तस्य प्रभावः अस्य दुःखदस्य संघर्षस्य समाप्त्यर्थं प्रयुक्तः भविष्यति वा तनावान् अधिकं वर्धयिष्यति वा? अस्मिन् जटिले भूराजनीतिकपरिदृश्ये किं पाठ्यक्रमकार्यवाही भविष्यति इति केवलं कालः एव वक्ष्यति।