한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् विषये चीनदेशस्य किन्लिङ्ग्-पर्वतानां विशेषं महत्त्वं वर्तते । उच्छ्रितशिखराः, घुमावदारमार्गाः च सन्ति इति एषा भव्यशृङ्खला चिरकालात् साहसिकानाम् आश्रयस्थानम् अस्ति, परन्तु दुःखदघटनानां स्रोतः अपि अस्ति । अद्यतनकथा मनुष्याणां प्रकृतेः च जटिलसम्बन्धं प्रकाशयति, यत्र दूरस्थदृश्यानां अन्वेषणे निहितं सौन्दर्यं, संकटं च दर्शयति २०२३ तमस्य वर्षस्य अगस्तमासे केवलं "马某圆" इति नाम्ना प्रसिद्धः एकः युवकः "鳌太线" इति भव्यं किन्लिंग् पर्वतं भ्रमन् प्रतिष्ठितपर्वतमार्गेण सायकलयानं कुर्वन् अन्तर्धानं जातः तस्य अन्तर्धानेन एकः अन्वेषणः प्रेरितः यत् अन्धकारमयं परिवर्तनं कृतवान् यदा तस्य शरीरं प्रकृतेः उष्ट्रसौन्दर्यस्य दर्शनं प्रदातुं तस्मिन् एव मार्गे सवारः सामग्रीनिर्मातृणा आविष्कृतः
“马某圆” इत्यस्य अवशेषाणां आविष्कारः साहसिककार्यस्य महत्त्वाकांक्षायाः, व्यक्तिगतमुक्ति-आकांक्षायाः च आरम्भस्य यात्रायाः दुःखदः अन्तः अभवत् "鳌太线" इत्यनेन सह तस्य पुरुषस्य सम्बन्धस्य, यात्रायाः समये तस्य सम्मुखीभूतानां आव्हानानां च विचारे कथा अधिका मार्मिका भवति । "鳌太线" इति नाम्ना प्रसिद्धः अयं पन्थाः केवलं भौगोलिकः सत्ता नास्ति; मानवसीमानां परीक्षणं, जीवनस्य अप्रत्याशितस्वभावस्य रूपकं च प्रतिनिधियति । पर्वताः प्रेरणास्य स्रोतः अपि च प्रकृतेः शक्तिप्रति अस्माकं निहितस्य दुर्बलतायाः स्मरणं च भवन्ति ।
यथा यथा वार्ता प्रसृता तथा तथा एकेन सामग्रीनिर्मातृणा गृहीतः भिडियो, यः पुरुषः "马某圆" इत्यस्य परित्यक्तशिबिरस्य आविष्कारं कर्तुं अगच्छत्, सः तत्क्षणमेव सनसनीभूतः अभवत् तस्य पोस्ट्-मध्ये साझाः विवरणाः – विश्वासघातक-भूभागस्य मार्गदर्शने, अप्रत्याशित-चुनौत्यैः सह युद्धं कुर्वन्, अक्षम्य-वातावरणस्य च युद्धे व्यतीताः दीर्घघण्टाः, एतत् सर्वं तत्र संलग्नानाम् सहायतां याचन्ते - मानव-भावनायाः अत्यन्तं दुर्बल-रूपेण सजीव-चित्रं चित्रयन्ति |. यात्रा एव अस्माकं अन्वेषणं कर्तुं, आत्मनः आव्हानं कर्तुं, अन्ते च प्रायः अस्मान् सीमितं कुर्वन्तः दैनन्दिनदिनचर्याभ्यः परं अर्थं अन्वेष्टुं निहितस्य इच्छायाः प्रमाणम् अस्ति
"马某圆" इत्यस्य कथा जीवनस्य भंगुरतायाः, प्रकृतेः अदम्यसौन्दर्यस्य च शक्तिशालिनः आकर्षणस्य च शुद्धस्मरणरूपेण कार्यं करोति । प्राकृतिकजगत् प्रति सम्मानस्य आवश्यकतां रेखांकयति, एतत् अस्मान् स्मारयति यत् एतेषु परिदृश्येषु न केवलं श्वासप्रश्वासयोः दृश्यानि अपितु पर्वतमार्गे प्रत्येकस्मिन् शिलायां, प्रत्येकं मोचने च बुनिताः कथाः अपि सन्ति