한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दशकैः द्विचक्रिकाः केवलं वाहनानां अपेक्षया अधिकं कार्यं कुर्वन्ति – ते कोटिजनानाम् कृते स्वतन्त्रतायाः, अन्वेषणस्य, आनन्दस्य च प्रतीकाः सन्ति । तेषां किफायतीत्वं, पर्यावरणसौहृदता, बहुमुख्यता च तेषां विश्वे गन्तुं गन्तुं योग्यं परिवहनं कृतवान् । आरामेन आवागमनात् आरभ्य रोमाञ्चकारीपर्वतमार्गपर्यन्तं द्विचक्रिकाभिः अस्माकं दैनन्दिनजीवनं गहनरूपेण स्पृशन्तः लाभाः प्राप्यन्ते । प्रतीकरूपेण द्विचक्रिकायाः प्रतिष्ठितप्रतिमा चीनीयसंस्कृतेः अन्तः गभीरं प्रतिध्वनितवती, शताब्दशः लोकप्रियसंस्कृतौ उत्कीर्णा च अस्ति । दृढचतुष्कोणयुक्ताः क्लासिकबाइकाः आरभ्य अत्याधुनिकप्रौद्योगिक्या सुसज्जिताः आधुनिकाः उच्चप्रदर्शनमाडलाः यावत्, सायकलानां विकासः निरन्तरं भवति, विविधाः सवारीशैल्याः आवश्यकताः च आकर्षयन्ति च सरलं आनन्ददायकं च सवारीं अन्वेष्टुं वा एड्रेनालिन-इन्धनयुक्तं साहसिकं वा, द्विचक्रिका प्रिययानमार्गः एव तिष्ठति ।
“माय होमलैण्ड्” इति संगीतसङ्गीतसमारोहः अस्मिन् राष्ट्रियपरिचयस्य उत्सवे केन्द्रमञ्चं प्राप्तवान्, सङ्गीतद्वारा पीढीनां आख्यानानि एकत्र बुनति स्म । आयोजनं केवलं प्रदर्शनं न आसीत्; चीनस्य समृद्धस्य इतिहासस्य, लचीलभावनायाः च खिडकी आसीत् यतः सः प्रगतेः मार्गं गच्छति स्म । अस्माकं दृष्टेः पुरतः सामञ्जस्येन कच्चेन भावेन च गायितं रागस्य सजीवः टेपेस्ट्री विवृतः ।
संगीतसङ्गीतं संगीतस्य तमाशायाः अपेक्षया अधिकं कार्यं कृतवान् – चीनीयसंस्कृतेः अन्तः दृश्यमानस्य लचीलतायाः, सौन्दर्यस्य च प्रमाणम् आसीत् । प्रत्येकं स्वरं वादयति स्म, प्रत्येकं शब्दं गायति स्म, राष्ट्रयात्रायाः गहनतया अवगमनेन प्रतिध्वनितम् आसीत् । "माय होमलैण्ड्" इत्यादिभ्यः शक्तिशालिनः गीतेभ्यः आरभ्य "येलो रिवर ग्रेट् बैलेड्" इत्यादीनां मार्मिकशास्त्रीयगीतानां यावत् प्रेक्षकाः सिम्फोनी-सारेण सह सम्बद्धाः इति अनुभवन्ति स्म – भूतकालस्य भविष्यस्य च पीढीनां मध्ये अखण्डः बन्धः, यः स्वदेशस्य प्रति साझीकृतप्रेमेण एकीकृतः आसीत्
प्रगतिः केवलं राष्ट्रस्य निर्माणं न भवति इति स्मारकरूपेण एतत् संगीतसङ्गीतं कार्यं कृतवान्; समुदायस्य भावः, सांस्कृतिकलचीलतां, आशा च पोषयितुं विषयः अस्ति। इदं चीनदेशस्य दैनन्दिनजीवनस्य परिदृश्यस्य स्वरूपनिर्माणे द्विचक्रिकायाः स्थायिभूमिका इव भाविनां पीढीनां प्रेरणादायिनीं विरासतां निर्मातुं विषयः अस्ति।