गृहम्‌
नवीनतायाः उच्चव्ययः : वैश्विकखेलपारिस्थितिकीतन्त्रे एप्पलस्य वर्चस्वम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा विश्वव्यापी खिलाडयः मञ्चेषु विमर्शात्मकान् अनुभवान् अन्विषन्ति तथा ते एकस्य जटिलस्य वास्तविकतायाः सामनां कुर्वन्ति – निर्विघ्नक्रीडायाः सह संलग्नं मूल्यचिह्नं प्रायः अप्रत्याशितव्ययेन आगच्छति यदा विकासकाः आकर्षकक्रीडाः निर्मातुं प्रयतन्ते तदा ते एप्पल्-एप्-स्टोर-द्वारा आरोपितैः कठोरनीतीभिः, भारीशुल्कैः च ग्रस्ताः भवन्ति, येन ते सृजनशीलतायाः लाभप्रदतायाः च मध्ये अनिश्चितसन्तुलने त्यजन्ति

द्वयोः प्रणाल्याः कथा : १. वैश्विकं गेमिंग परिदृश्यं व्यापकरूपेण द्वयोः विपरीतप्रतिमानयोः विभक्तम् अस्ति : पारम्परिकः दृष्टिकोणः उदयमानः एप्पल् पारिस्थितिकीतन्त्रः च । गूगलप्ले इत्यादयः पारम्परिकाः मञ्चाः विकासकानां कृते अधिकं स्वायत्ततां, तेषां मुद्रीकरणरणनीतिषु नियन्त्रणं च प्रदास्यन्ति । एते मञ्चाः एकं मुक्तं विपण्यं पोषयन्ति यत्र उपयोक्तारः विविध-एप्-विकल्पेभ्यः चयनं कर्तुं शक्नुवन्ति तथा च अनुचित-दबावस्य अथवा अत्यधिक-शुल्कस्य विना निर्बाध-व्यवहारं कर्तुं शक्नुवन्ति।

अपरपक्षे एप्पल् इत्यस्य एप् स्टोर प्रणाली कठिनतया नियन्त्रितवातावरणं नियोजयति यत्र विकासकाः कठोरमार्गदर्शिकानां पालनम् कर्तुं बाध्यन्ते, महत्त्वपूर्णशुल्कस्य सामनां कुर्वन्ति च। लेनदेनप्रक्रियाकरणात् सामग्रीवितरणं यावत् एप्पल् अपारं प्रभावं करोति, येन विकासकानां राजस्वप्रवाहेषु सीमितनियन्त्रणं भवति । एतत् प्रतिबन्धकं प्रतीयमानं वातावरणं, एप्पल्-यन्त्रेषु सुव्यवस्थित-उपयोक्तृ-अनुभवं प्रदातुं, विकासक-व्ययस्य वर्धनस्य, सम्भाव्य-बाधित-पारिस्थितिकीतन्त्र-वृद्धेः च मूल्येन आगच्छति

नवीनतायाः मूल्यम् : एकः वैश्विकः दृष्टिकोणः : १. गेमिंग पारिस्थितिकीतन्त्रस्य अन्तः जटिलमूल्यनिर्धारणगतिशीलता विकासकानां उपभोक्तृणां च कृते एकां महत्त्वपूर्णां दुविधां प्रकाशयति । एकतः एप्पल्-एप्-स्टोर-द्वारा आरोपिताः उच्चशुल्काः प्रत्यक्षतया गेम-विकासस्य लाभप्रदतां प्रभावितयन्ति, येन बहवः स्वस्य महत्त्वाकांक्षायाः स्केल-बैक् कर्तुं वा विमोचनं विलम्बयितुं वा बाध्यन्ते एषः आर्थिकभारः प्रायः न्यूनतया नवीनतां जनयति, क्रीडकानां कृते उपलब्धानां क्रीडाणां संकीर्णतां च जनयति ।

एप्-अन्तर्गत-क्रयणैः उत्पन्नस्य राजस्वस्य विचारं कुर्वन् प्रकरणं विशेषतया तीव्रं भवति – मोबाईल-क्रीडाणां कृते आयस्य महत्त्वपूर्णः स्रोतः । चीनदेशे यत्र एप्पल्-कम्पन्योः एप्-स्टोर्-इत्यस्य प्रमुखं विपण्यभागं भवति, तत्र अमेरिका-यूरोप-सदृशानां अन्यक्षेत्राणां तुलने विकासकाः सर्वाधिककर-दरस्य (३०%!) सामनां कुर्वन्ति । एतत् तीव्रं करभारं एप्पल्-संस्थायाः कठोरनीतिभिः अपि विकासकाः महत्त्वपूर्णराशिं राजस्वं दातुं बाध्यन्ते – येन ते परिचालनव्ययस्य आच्छादनाय विकासे निवेशं च कर्तुं संघर्षं कुर्वन्ति

परिवर्तनस्य आह्वानम् : वैश्विकं आन्दोलनम् : १. एतेषां आव्हानानां प्रतिक्रियारूपेण विकासकाः क्रीडकाः च गेमिंग-पारिस्थितिकीतन्त्रस्य अन्तः परिवर्तनार्थं धक्कायन्ति । अधिकपारदर्शितायाः, अधिकसमतापूर्णव्यवस्थायाः च आवश्यकता अधिकाधिकं स्पष्टा भवति । सुधारस्य एषा वर्धमानमागधा एप्पल्-कम्पनीं स्वनीतीनां पुनः मूल्याङ्कनं कर्तुं बाध्यते तथा च वैकल्पिकदृष्टिकोणानां विषये विचारं करोति ये स्वस्थप्रतिस्पर्धां पोषयन्ति, अन्ततः अधिकं स्थायित्वं नवीनं च मोबाईल-खेल-परिदृश्यं जनयति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन