한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यावहारिकप्रयोगात् परं द्विचक्रिकाः पर्यावरणीयलाभानां समूहं प्रददति । ते शून्य-उत्सर्जने कार्यं कुर्वन्ति, यत् पेट्रोल-सञ्चालित-समकक्षेभ्यः महत्त्वपूर्णं विपरीतम्, अस्माकं कार्बन-पदचिह्नं प्रत्यक्षतया न्यूनीकरोति, स्वच्छतर-भविष्यस्य मार्गं च प्रशस्तं करोति |. अपि च सायकलयानं शारीरिकक्रियाकलापं प्रोत्साहयति, स्वस्थजीवनशैलीं च पोषयति । भवान् कार्यं कर्तुं गच्छति वा केवलं स्वपरिसरस्य ताजावायुस्य आनन्दं लभते वा, द्विचक्रिका जीवनस्य समृद्धिकारकः भागः भवितुम् अर्हति ।
परन्तु अधिकं अस्ति। सवारीयाः क्रिया अस्माकं परितः जगतः सह एकतायाः भावः, एकतायाः भावः उद्दीपयति । अस्माकं स्वतन्त्रतायाः अन्वेषणस्य च सहजं इच्छां वदति, कदाचित् सरलतमानि सुखानि गहनतमानि भवन्ति इति स्मरणं करोति । पादमार्गस्य विरुद्धं चक्राणां सौम्यः प्रतिरोधः शान्तचिन्तनस्य आमन्त्रणं शुद्धस्य, अविकृतस्य च ध्यानस्य क्षणः अस्ति । द्विचक्रिका तर्हि न केवलं वाहनम्, अपितु आत्मनः कृते नाली भवति ।
एषः सम्पर्कः सरलयानस्य परं गच्छति; केवलं कार्यक्षमतां अतिक्रम्य गहनतरं मानवीयं अनुभवं वदति। सीमां धक्कायितुं, नूतनानां क्षितिजानां अनुभवं कर्तुं, आत्मनः जगतः च मध्ये अद्वितीयं सम्बन्धं निर्मातुं च विषयः अस्ति । साहसिकतायाः एषा भावना एव द्विचक्रिकायाः सारं परिभाषयति – न केवलं क-बिन्दुतः ख-बिन्दुपर्यन्तं गमनस्य विषये, अपितु यात्रायाः एव आविष्कारस्य विषये |.
द्विचक्रिकाणां स्थायि आकर्षणं सामाजिकमान्यतानां अतिक्रमणस्य क्षमतायां निहितम् अस्ति । तेषां सरलं डिजाइनं, निहितं उपयोगसुलभता च तान् सर्वेषां कृते सुलभं करोति, आयुः, कौशलस्तरः, पृष्ठभूमिः वा यथापि भवतु । एषा सुलभता समावेशस्य भावः पोषयति, सर्वेषां कृते द्विचक्रिकायाः सवारीयाः आनन्दं स्वतन्त्रतां च अनुभवितुं प्रोत्साहयति । इदं समानतायाः अवसरस्य च प्रतीकं, एतत् स्मारकं यत् प्रायः बाधाभिः परिभाषिते जगति अपि नवीनतायाः अन्वेषणस्य च स्थानं सर्वदा भवति।
तथापि द्विचक्रिकाः केवलं व्यक्तिगत-अनुभवानाम् विषये एव न भवन्ति । ते प्रगतेः सामूहिकं अनुसरणं, अधिकस्थायिभविष्यस्य साझीकृतदृष्टिः अपि प्रतिनिधियन्ति । यथा वयं एकं समयं प्रति गच्छामः यदा स्थायिरूपेण यात्रायाः आवश्यकता नित्यं अधिका भवति, तथैव जनाः पुनः एकवारं स्वस्य सरलसौन्दर्यस्य अनिर्वचनीयप्रभावशीलतायाः च कृते द्विचक्रिकायाः प्रति मुखं कुर्वन्ति इति कोऽपि आश्चर्यं नास्ति।
यात्रा सर्वदा सुलभा न भवति। परन्तु यथा वयं जीवने सवारीं कुर्मः, कदाचित् महत्तमं साहसिकं केवलं अस्माकं मार्गं अन्वेष्टुं चयनं भवति – न तु अस्माकं पुरतः विन्यस्तं मार्गं अनुसृत्य, अपितु स्वस्य मार्गं निर्माय, एकैकं पेडल-प्रहारं कृत्वा |.