गृहम्‌
वृद्धानां परिचर्यायाः कृते एकः नवीनः प्रभातः : व्यक्तिगतसमर्थनस्य बीजिंगस्य दृष्टिकोणः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य परिवर्तनस्य हृदयं विशेषस्य "क्षेत्र-आधारित-वरिष्ठ-परिचर्या-केन्द्रस्य" निर्माणे अस्ति । एते केन्द्राणि गतिशीलकेन्द्ररूपेण कार्यं कुर्वन्ति, चिकित्सासहायता, गृहसेवा, सामुदायिकसङ्गतिः इत्यादीनां विविधानां सेवानां एकीकरणं एकस्मिन् मञ्चे कुर्वन्ति । यथा, चाङ्गचुन्-नगरे "come greatly" इति परियोजनायाः व्यापककार्यक्रमस्य माध्यमेन वरिष्ठसमर्थनार्थं सुदृढं जालं सफलतया प्रवर्तयितम् अस्ति ।

व्यक्तिगतपरिचर्यायाः प्रति गमनम् अनेकैः कारकैः प्रेरितम् अस्ति । प्रथमं जनसांख्यिकीयपरिवर्तनं अनिर्वचनीयम् अस्ति : चीनस्य वृद्धजनसंख्या एकं अद्वितीयं आव्हानं अवसरं च स्थापयति। यथा यथा अधिकाः जनाः सेवानिवृत्तिवयोवृद्धाः भवन्ति तथा तथा वरिष्ठानां सूक्ष्म आवश्यकतानां अवगमनं महत्त्वपूर्णं भवति । द्वितीयं, डिजिटलमञ्चानां प्रौद्योगिक्याः च उदयेन वरिष्ठनागरिकाणां कृते सूचनानां संसाधनानाञ्च प्रवेशः लोकतान्त्रिकः अभवत् । एतेन नूतनयुगस्य पोषणं जातम् यत्र आत्मनिर्भरतायाः प्रोत्साहनं समर्थनं च भवति ।

बीजिंगनगरे एतेषां "क्षेत्र-आधारित-वरिष्ठ-परिचर्या-केन्द्राणां" कार्यान्वयनेन समुदाय-आधारित-वृद्ध-परिचर्या-समाधानस्य प्रति सामरिक-परिवर्तनं प्रदर्शितम् अस्ति एते केन्द्राणि न केवलं चिकित्सापरामर्शः, औषधसहायता, गृहसेवा इत्यादीनां आवश्यकसेवानां प्रदानं कुर्वन्ति अपितु वरिष्ठानां मध्ये सामाजिकसम्बन्धं, संलग्नतां च प्रवर्धयन्ति

come greatly इत्यस्य प्रकरणं गृह्यताम् : एषा परियोजना व्यक्तिगत-परिचर्यायाः सामुदायिक-समर्थनस्य च अद्वितीयं मिश्रणं प्रदाति, यत् व्यक्तिगत-आवश्यकतानां सम्बोधनं अनुरूप-कार्यक्रमानाम् माध्यमेन करोति। एतत् वरिष्ठान् स्वास्थ्यसेवाव्यावसायिकैः सह सम्बद्धं कर्तुं प्रौद्योगिक्याः उपयोगं करोति, समये चिकित्साहस्तक्षेपाणां सुविधां करोति, इष्टतमस्वास्थ्यं च निर्वाहयति । अपि च, ते भिन्न-भिन्न-रुचि-क्षमतानां पूर्तिं कुर्वन्तः सामाजिक-कार्यक्रमाः, क्रियाकलापाः च आयोजयित्वा स्वस्यत्वस्य भावः पोषयन्ति, येन प्रत्येकं वरिष्ठः समुदाये मूल्यवान्, संलग्नः च अनुभवति इति सुनिश्चितं कुर्वन्ति

एषः विकासः वरिष्ठपरिचर्यायाः व्यापकतया अवगमनं प्रतिबिम्बयति यत् केवलं समर्थनं "दातुं" परं किमपि अस्ति । इदं संसाधनानाम्, प्रौद्योगिक्याः, व्यावसायिकानां समर्पितानां जालस्य च माध्यमेन वरिष्ठानां सशक्तिकरणस्य विषयः अस्ति, येन ते स्वसमुदायस्य अन्तः पूर्णजीवनं जीवितुं समर्थाः भवन्ति। यथा चीनदेशः अस्य जनसांख्यिकीयपरिवर्तनस्य मार्गदर्शनं कुर्वन् अस्ति तथा एते केन्द्राणि प्रगतेः दीपिकारूपेण तिष्ठन्ति, येन वृद्धानां परिचर्या अभिनवः दयालुः च भवितुम् अर्हति इति प्रदर्शयन्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन