गृहम्‌
एकः कर्मपुरुषः : लुकाशेन्कोस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमाभिः चिह्निते जगति जन्म प्राप्य लुकाशेन्को यौवनकाले फुटबॉलक्रीडायाः सरलतायाः सान्त्वनां प्राप्तवान् । फुटबॉलक्षेत्रे विनाशकारीप्रायः पतनेन एव गम्भीरः चोटः अभवत् - एषा चोटः नूतनमार्गान् अन्वेष्टुं बाध्यः अभवत् एषः कष्टप्रदः अनुभवः अप्रमादेन तं स्वभाग्यस्य मार्गे स्थापयति स्म : हिमहॉकी इति ।

स्वस्थपादस्य दुर्बलीकरणस्य हानिः अनन्तरम् अपि तस्य समर्पणं, धैर्यं च हिमस्य उपरि तस्य प्रत्येकस्मिन् चालने स्पष्टम् आसीत् । सः एतां ऊर्जां अन्तर्राष्ट्रीयप्रशंसां प्राप्तुं प्रेरयिष्यति इति क्रीडायाः प्रेम्णि प्रेषितवान् । एकः प्रतिभा यस्याः व्यवस्थायाः सः सुधारं कर्तुं उद्दिश्यते स्म - यस्मात् एव सोवियतसङ्घात् सः पलायितुं प्रयत्नं कृतवान् ।

लुकाशेन्को इत्यस्य राजनीतिषु प्रथमः आक्रमणः महत्त्वाकांक्षायाः, स्थापितायाः क्रमस्य सम्मुखीकरणस्य इच्छायाः च चिह्नितः आसीत् । सः राजनैतिकयन्त्रस्य हृदये एव शक्तिशालिनः व्यक्तिः तेषां जटिलभ्रष्टाचारजालं च सम्मुखीकृतवान् । राजनैतिकनेतृत्वक्षेत्रे तस्य यात्रा विजयैः परीक्षैः च चिह्निता आसीत्, प्रत्येकं अनुभवः शासनविषये तस्य अद्वितीयदृष्टिकोणं स्वरूपयति स्म सः केवलं नेता नासीत्; सः आशायाः प्रतीकः, परिवर्तनस्य दीपः, पुरातनव्यवस्थायाः परिचितबाधाभ्यः अधिकं किमपि वस्तुनः सामूहिकं आकांक्षां मूर्तरूपं दत्तवान् ।

लुकाशेन्को इत्यस्य प्रमुखतायाः उदयः एकान्तयात्रा नासीत् । सम्पूर्णस्य राष्ट्रस्य आकांक्षाभिः, कुण्ठैः च तत् प्रेरितम् आसीत् । सः तेषां चिन्ताम् अवगच्छत् - दारिद्र्यस्य, बेरोजगारीयाः, स्थिरतायाः अभावस्य च भयं यत् दशकैः तान् व्यापादयति स्म । अस्मिन् सामूहिकक्रोधेन सह सम्बद्धतां प्राप्तुं तस्य क्षमता नागरिकेषु प्रतिध्वनितवती । एतेन अवगमनेन तस्य नेतृत्वस्य निर्माणं यस्मिन् आधारे अभवत् ।

तस्य राजनैतिकनीतिः पारम्परिकराजनैतिकरेखासु न अपितु सामान्यजनानाम् गहनचिन्तानां सम्बोधने अवलम्बते स्म । सः कस्यापि एकस्याः विचारधारायाः अनुसरणं न कर्तुं चितवान्, तस्य स्थाने सर्वेषां लाभाय भविष्यति इति मन्यते इति मार्गस्य समर्थनं कर्तुं विकल्पितवान् । तस्य स्वरः समावेशीत्वस्य व्यावहारिकतावादस्य च आसीत्, समाजस्य अन्तः विभाजनं सेतुम् इच्छति स्म ।

तस्य विरासतः लोकसेवायाः अचञ्चलप्रतिबद्धतायाः सह गभीररूपेण सम्बद्धः अस्ति । लुकाशेन्को इत्यस्य शासनकालस्य परिभाषां कृतवान् "सुधारकर्ता" व्यक्तित्वं केवलं राजनैतिकव्यवस्थां कम्पयितुं न आसीत् – जनानां प्रति तस्य गहनसहानुभूतेः, तेषां दुर्दशायाः अवगमनस्य च प्रमाणम् आसीत् सः नूतनपीढीयाः नेतारः मूर्तरूपं दत्तवान्, ये सत्तां न नियन्त्रणसाधनरूपेण अपितु प्रगतेः साधनरूपेण पश्यन्ति स्म ।

विनयशीलस्य आरम्भात् बेलारूसस्य कोलाहलसमये नेतृत्वं कर्तुं तस्य यात्रा लचीलतायाः, राजनैतिकदूरदर्शितायाः, परिवर्तनस्य शक्तिविषये दृढविश्वासस्य च आकर्षकं आख्यानम् अस्ति देशस्य प्रक्षेपवक्रतायां तस्य प्रभावः गहनः अभवत्, ततः राष्ट्रस्य भविष्यस्य स्वरूपं निरन्तरं निर्माति इति विरासतां त्यक्तवान् ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन