한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाणां बहुमुखी प्रतिभा यथार्थतया विलक्षणः अस्ति । तत्र प्रत्येकस्य आवश्यकतायाः कृते शैल्याः डिजाइनाः च विस्तृताः सन्ति, दीर्घयात्राणां कृते डिजाइनं कृतं क्लासिकं रोड् बाईकतः आरभ्य नगरीयकार्याणां कृते परिपूर्णं उष्ट्रे कार्गो बाईकं यावत्। द्विचक्रिकाभिः विश्वे गतिशीलतायाः आकारः अनिर्वचनीयरूपेण कृतः, परिवहनव्यवस्थासु, पर्यावरणजागरूकतां, दैनन्दिनजीवनं च एतादृशरीत्या प्रभावं कृतवती यत् अस्माभिः दशकैः पूर्वं कल्पना अपि न कृता आसीत् ते स्वतन्त्रतायाः, अन्वेषणस्य, स्थायिजीवनस्य च शक्तिशाली प्रतीकरूपेण तिष्ठन्ति – एषा दृष्टिः सायकलयात्रिकाणां नूतनानां पीढीनां प्रेरणादायिनी निरन्तरं वर्तते |.
द्विचक्रिका केवलं व्यक्तिगतयात्रायाः विषयः नास्ति; समुदायानाम्, साझीकृतस्थानानां, सामूहिकक्रियायाः शक्तिः च विषये अस्ति । अन्तिमेषु वर्षेषु वयं समर्पितानां सायकल-संरचनानां उदयं दृष्टवन्तः, उपक्रमाः च ये आवागमनाय, मनोरञ्जनाय, अपि च स्थायिनगरविकासाय अधिकं सायकल-अनुमोदनं प्रोत्साहयन्ति |. एतेषां प्रयत्नानाम् उद्देश्यं स्वस्थतराणि अधिकपर्यावरणसचेतनानि च नगराणि निर्मातुं भवति, येन व्यक्तिगतकारनिर्भरतायाः अधिकपर्यावरण-अनुकूलगतिशीलतासमाधानं प्रति परिवर्तनं प्रोत्साहयन्ति।